________________
चुंचुणिया ] तइयो बग्गो
[११७ चंडिजो पिशुनः कोपश्च । चक्कलं कुण्डलम् धर्तुलम् दोलाफलकम् चप्फलं शेखरविशेषः असत्यं च । विशालं चेति चतुरर्थम् । "सामान्यशब्दा अपि विशेषे वर्तन्ते" [ ] इति हि न्यायः ।
अत्र 'चड्डइ' मृनाति, भुङ्क्ते, पिनष्टि च इति धात्वादेशेषूक्तमिति नोक्तम् ॥ (३०६) चारो पियाल-गुत्ति-इच्छासु, चिक्का अप्प-तणुयधारासु । चम्ममयवारिभंडे तणुधारा-दिणमुहेसु अ चिरिक्का ॥३०७॥ चारो पियालवृक्षः बन्धनस्थानम् इच्छा चिरिका चर्ममयजलभाण्डम्, तनुधारा चेति व्यर्थः ।
प्रत्यूषश्चेति च ।। (३०७) चिक्का अल्पं वस्तु तनुधारा चेति यर्था । चिधालं रम्मे उत्तमे य. चुल्लो सिमुम्मि दासे य । पाण-अप्प-बाल-मुक्क-च्छन्द-अरुइ-वइयरेसु चुणओ वि ॥३०८॥ चिंधालं रम्यम् मुख्यं च । | "चुणओ-विअरओ" [ ] इति चुल्लो शिशुः दासश्च ।
धनपालः । चुणओ चण्डालः अल्पः बाल: मुक्तः "आघ्रातार्थेऽपि" [ ] इति छन्दः अरोचकः व्यतिकरश्चेति केचित् ॥ (३०८) सप्तार्थः । चंचु-चुलुएमु चुचुलि, अवगमिय-सइण्हयासु चुचुलियं । चुंचुणिया चुअ-पडिरव-रमण-अम्बिलि-मुट्ठिजूअ-जूआसु ॥३०९॥ चुंचुली चञ्चुः चुलुकश्च ।
. चंचणिया ध्यतम र
चुंचुणिया च्युतम् प्रतिरवः रमणम् 'चुचुलि' इति लुमविभक्त्यन्तो निर्देशः। अम्लिका मुष्टियतम् यूका चेति षडर्था । चुंचुलियं अवधारितम् सतृष्णता च । ।
१ द्वयर्थो । पा. । २ व्यर्थाः ॥ पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org