________________
११८.] देसीसहसंगहे
[छल्ली'प्रतिरवः' इति सामान्यशब्दोऽपि । यदाह-"चुंचुणिया प्रतिरवो गोष्ठ्याम्' विशेषे गोष्ठीप्रतिरवे वर्तते । [] । केचित् 'चुंचुणिअं चलितेऽपि'
[ ] आहुः ॥ (३०९)
अथ 'छ' आदयःछल्ली तजाइ, छद्दी सेज्जाए, विज्जुलाइ छडा । कविकच्छू छंकुइ-छंछुईउ, छलिया छइल्ल-छप्पण्णा ॥३१०॥ छल्ली त्वक् ।
छंकुई तथा छुछुई कपिकच्छूः । छद्दी शय्या ।
छलिओ छइल्लो छप्पण्णो इत्येते छडा विद्युत् ।
त्रयोऽपि विदग्धार्थाः अन्योन्यपर्यायअत्र 'छणो उत्सवः' इति 'क्षण' भङ्गया तु निबद्धाः । शब्दभवोऽयमिति नोक्तः । यथा--- कयलोछल्लि छंकुइं अंबुजछबि पि छंछुई मुणइ । छलिएण छइल्लपिया तेण विणा छडचलेण छप्पण्णा ॥२३८॥(३१०) छवडी चम्मं, छप्पंती णियमो जत्थ लिहियए पउमं । तणुए छउय-च्छिक्कोलिया, छमलओ अ सत्तछए ॥३११॥ छवडं। चर्म ।
उउयं तथा छिकोलियं तनु । छप्पंती इति नियमविशेषः यत्र पद्म छमलओ सप्तच्छदः । लिख्यते । यथा--- जस्स कए छप्पंती करेसि छउयअंगि ! सो वि तुज्झ कए। छमलयतलम्मि छिक्कोलिओ ण मिल्लेइ मिगछवडिं ॥२३९।।(३११)
अत्र-छड्डइ मुञ्चति । छज्जइ राजति । इति धात्वादेशेषूक्ताविति नोक्तौ । १ छप्पंति मु. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org