________________
तमणं चुल्लिः , तहरी बहलमुरा, व्यापृते तवओ ।
तसियं शुष्के, शयने तल्लडं, आद्र तण्णायं । ४०१॥ तमण-तेमेनी-चूलो
तसिय-तसित-सूकुं तहरि-घट्ट थयेलो दारु-बाडो दारु
तल्लड-तल्पक - शयन-पथारी तवअ-तपक-व्यापारवाळो-क्रियावाळो । तण्णाय-आलु-भीन
ઉદાહરણગાથાविरहे तव सुभग ! तसिए तण्णायकमलतल्लडए । तमणं इव तप्यते सखो तहरीतवओ न जानासि त्वं तु ॥३१६।।
હે સુભગ ! તારો વિરહ થયે ભીના કમળની પથારી સુકાઈ જતાં સખી, ચૂલાની પેઠે તપે છે, તું તે ઘટ્ટ થયેલા મધને પીવામાં વ્યાપૃતમશગુલ-બનેલું છે તેથી જાણતા નથી.
तच्छिडं च कराले, नगरारक्षे तलारो च ।
तत्तिल्लो तल्लिच्छो च तत्परे, तृणचये तणेसी च ॥४०२॥ तच्छिड---कराल-बीहामj
तत्तिल-- तत्पर तलार–नगरको रक्षक-कोटवाळ
तलिच्छ- तल्लिप्स-तत्पर-एक लक्ष्यवानो
तणेसि-तृगनो ढगलो हरायादोषगवेषणतत्तिल्ल ! तलारभयात् तणेसिअन्तरिता । उत त्वयि तल्लिच्छा सा तमस्तच्छिडे प्रतीक्षते कुडझे ॥३१७॥
દેષ શોધવામાં તત્પર છે ! જે નજર કર, તારામાં તત્પર એવી તેથી કટવાળના ભયને લીધે તૃણના–ઘાસના-ઢગલામાં સંતાયેલી રહીને અંધાશથી ભયંક્રર એવા કુડંગમાં-ઝાડના જાળામાં–તારી પ્રતીક્ષા કરે छे- ये छे.
'तरसं मांसे, तंबेहि-तंबटक्कारियाउ शेफाली । इच्छायां तकणा, तंतडि-तोतडिया करम्बे ॥४०३॥ १ "ममा चुल्लिभिदि भवि' हैमअने० का० ३ श्लो० १०८
२ 'दोसगवेसणतत्तिल्लतलारभया' एम अखंड पद बनावीने कोटवाळy विशेषण लइए तो पण अर्थ संगत ले. ३ पिशितं तरसं मांसम्-(भमरको• मनुष्यवर्ग कां० २ लो० ६३ ) अमरकोशमां 'तरस' शब्द 'मांस' नो पर्याय छे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org