________________
શીશા સંગ્રહ
तरस-मांस
तकणातकणा-इच्छा 45 संबेहि
तंतडि 5 करब-करंबो तंबटक्वारी शेफालिका-काळां फूलनी । तोतडि । तंबटक्कारिया ) नगोड
ઉદાહરણગાથાत्यज तंबेहिकुडंग न तंबटक्कारिरक्तवसनोऽयम् । न खलु तरसतकणं कंगुतोंतडी कलमतंतडो हरति ॥३१८॥
શેફાલિકાના જાળાને તજી દે, આ, શેફાળીના રંગથી રંગાયેલ વસ્ત્રવાળે નથી. એ ખરેખર છે કે, માંસ ખાવાની ઈચ્છાને કાંગને કરા કે કલમી ખાન કરે હરી શકતો નથી–મટાડી શકતા નથી.
गोधूमकुङ्कुमिकायां च तंबिरा तंबरत्ती च ।
तरवट्टो प्रपुनाटे तडवडा आउलितरौ ॥४०॥ तंबिरा । ताम्रा- (लाल तांवा जेवीं तरवट्ट-प्रपुनाट के पद्माटर्नु वृक्षतेवरत्ति । ताम्ररक्ति- । घउंमा आवती
कुवाडियो कंकु जेवी छांया- | तडवडा--तडवड तडवड अवाज करतुं . घमा आवतो गेरु । मावळy झार तलिण-तlay मेट सूक्ष्म सस्कृत 'aleन' श६ अपरथी मा તલિ” શબ્દ આવેલ છે तर-तरह-शक्नोति-शके छे-समर्थ भाय छे [ ८-४-८६ ] तच्छ-तक्ष्णोति-तासे छे-पातलु करे छे-छोले छे [ ८-१-१९४ ] तड़-तडइ तड्ड-तडइ र तनोति-ताणे छे-लावू पहोलु करे छे-विस्तारे छे [८-४-१३०] तड्डव-तस्वइ ।
ઘાવાદેશના પ્રકરણમાં આ ધાતુઓને કહેલા છે માટે અહીં નોંધ્યા नथी.
ઉદાહરણગાથાसखि ! तंबत्तिरम्ये क्षेत्रे सुप्त तबिराक्षि ! प्रिये ।
तरवट्ट-तघडाऽऽकुलकुडङ्गके कस्मात् चलिता असि ॥३१९॥ - ઘઉંમાં આવેલ ગેરુ જેવી લાલ આંખવાળી હે સખિ ! ઘઉંમાં
१ 'तंबिरछिपिए' एम अखंड समाजए तो 'घउंमा आवेला गेझ जेवी लाल भांखवाळो प्रिय सुतो छे छता' एम अर्थ थइ शके ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org