________________
२०५
. यतुर्थ वर्ग हवे आदिमां 'ठ' वाळा अनेकार्थक शब्दो गौरवित-ऊर्वेषु ठरियं, ठिवियं ऊर्ध्व-निकट-हिक्कासु । ठरिय-१ गौरवित-गौरववाळु २ ऊर्ध्व स्थित-ऊ, ठिविय-१ अर्ध्व-ऊ, २ पासे ३ हिका-हेडकी ठियय-बीजा संग्रहकारो 'ऊभु' अर्थ माटे 'ठियय' शब्द नोघे छे.
[माहिम ठ . शम्हो समात]
हवे आदिमां 'ड'वाळा शब्दो दन्तगृहीते डक्कं, डव्वो डावो च वामकरे ॥३५४।। डक्क--दष्ट-दांतमां लोधेलु-दंश पामेल | डव्व। ..
डावडाबा हाथ-वाम कर
डक्क-'दष्ट'-ड सेलु अर्थवाळो 'डक्क' शब्द संस्कृत 'दष्ट' ऊपरथी उपजाववानो
छ [ ८-२-२] ઉદાહરણગાથા– डव्वे स्फरकम् अडावे खड्गं गृहीत्वा तव पतिः समरे । प्रभुप्रत्यक्ष प्रसरति अमरेडक्कअधरः एषः ॥२७४॥
ડાબા હાથમાં ઢાલ અને જમણુ હાથમાં ખાંડું ગ્રહણ કરીને, કોઈને લીધે હઠને દાંતમાં ભીંસીને આ તારે પતિ, યુદ્ધભૂમિ ઉપર પિતાને स्वामी प्रत्यक्ष अनुस-रे गु-मे रीते प्रसरे छे-५सा२ थाय छे.
डंडं डिंडी स्यूतकर्पटखण्डेषु, तथा डलो लोष्टे ।।
डप्फ सेल्ले, डल्लं पिटिकायाम्, अलिजरे डहरी ॥३५५॥ डंड । --सोइ वडे सीवेला कपडाना । डप्फ--सेल्ल नामनु आयुध डिंडो कटका
डल्ल--डालू-पिटिका-पेटी डल--दल-लोष्ट-डली-ढे'
डहरी--अलिंजर-मोटुं डालं डंडो-बीजा संग्रहकारो 'डिंडी ने बदले 'डंडों' शब्दने नौधे छे.
ઉદાહરણગાથાडंडपरिधान-डिडिप्रावरणाः त्यक्तडफया तव । रिपवः पल्लिवणिग्गृहे टहरी-डल्ले वहन्ति डलस्खलकाः ॥२७॥
સોઈ વડે સાંધેલા કપડાના કટકાનું પહેરણ અને તેવા જ કપડાના કટકાનું પ્રાવણ-નીચેનું પહેરવાનું–પહેરેલા, ડફનો ત્યાગ કરેલા અને ઢેફાંથી ખલન પામનારા–ફાવાળા મારગમાં વારંવાર ઠેબાં ખાતા-એવા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org