________________
अवत्तय ] पढमो वग्गो
[१७ यथा
अब्भक्खणं अगणंता विमुक्कअंगुत्थलाइआहरणा । अगहणवेसा रणओ अब्भायत्ता भमंति तुह रिउणो ॥२९॥(३१) उच्छुयदंतवणछणे अवयारो, अवहडं मुसले ।
अंगुलिणी फलिणीए, अहिसंधी पुणपुणकरणे ॥३२॥ अवयारो माध्यामुत्सवविशेषो यस्मिन् । अंगुलिणी प्रियगुः । इक्षुदन्तधावनाद्याचारः क्रियते । । अहिसंधी पौनःपुन्यम् । अवहडं मुसलम् । यथा--- अंगुलिणिसामलेहिं अवहडदसणेहिं कुंजरिंदेहि । अहिसंधिउच्छुअसणे को अवयारे वि कुणइ पडिसिद्धिं ॥३०॥(३२) अहिवणं पिंजरए, पायत्ताणम्मि अद्धजंघा य । अंकाभरणे मोत्तियरयणा अज्झोल्लिया णाम ॥३३॥ अहिवणं पीतरक्तम् ।
अझोल्लिया क्रोडाभरणे मौक्तिकअद्धजंघा मोचकाख्यं पादत्राणम् ।
रचना । यथा ---- घुसिणाहिवण्णियाओ अज्झोल्लियभूसियाउ जाउ पुरा । तुह रिउवहूउ ताओ भमंति चइयऽद्धजंघियाउ वणे ॥३१॥(३३) अइहारा विज्जू, सणियं अद्धक्खियं, असंगयं वत्थे । अद्धक्खणं पडिक्खणं, अवत्तयं तह विसंठुलयं ॥३४॥ अइहारा विद्युत् ।
| अद्भक्खणं प्रतीक्षणम् । भइराहा इति तु 'आचराभा' शब्दभवः। "परीक्षणम्" [ ] इति केचित् । अद्धक्खियं संज्ञाकरणम् ।
अवत्तयं विसंस्थुलम् । असंगयं वस्त्रम् ।
१ याउ अंपा. । २ ताउ भ पा. । ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org