________________
अहियारो या तुह पियामा ।
चार असणो,
१६] देसीसहसंगहे
[ अग्गवेगअण्णमयं पुनरुक्तम् ।
अवरोहो तथा अवराहो कटी । अंगालियं इक्षुखण्डम् ।
अवालुया सृक्कः ओष्ठपर्यन्तः । यथाअण्णमयं अंगालियरसणेण अवालुया फुडं फुडइ । इय अबराहिणि ! अहरं अवरोहठिया तुह पियामो ॥२६॥(२८) पूरम्मि अग्गवेओ, अहियारो लोगजत्ताए । चोरे अहंसणो, कविकच्छूए अप्पगुत्ता य ॥२९॥ अग्गवेओ नदीपूरः ।
अदंसणो चौरः । अहियारो लोकयात्रा ।
अप्पगुत्ता कपिकच्छूः । यथासरियाण अग्गवेओ अदंसणा तह य अप्पगुत्ता य । मन्ति झत्ति लोयं अहियारविरोहिणो हि खला ॥२७॥(२९) अवगदं उरुम्मि, दिहे अज्झसियं, चंचले अणेकज्झो । गहभयरुण्णे अहिसिय, अवदसं उक्खलाइम्मि ॥३०॥ अवगदं विस्तीर्णम् ।
अहिसियं ग्रहशङ्कारुदितम् । अज्झसियं दृष्टम् ।
अवहुसं उदूखलादि शूर्पप्रायमुपअणेकज्झो चञ्चलः ।
करणजातम् । यथाचईय अबदुसकम्म कामग्गहअहिसियं कुणंतीए । अज्झसियं अणेकझं अवगदणयणाइ संभरिमो ॥२८॥(३०) अब्भायत्तो पच्चागयम्मि, अब्भक्खणं अजसे । कावालिए अगहणो, अंगुत्थलं अंगुलीयम्मि ॥३१॥ अब्भायत्तो प्रत्यागतः ।
अब्भक्खणं अकीर्तिः । "अब्भायत्तो पश्चाद्गतः"[ ]इति । अगहणो कापालिकः । तु गोपालः ।
अंगुत्थलं अङ्गुलीयम् । १ अन्नम पा. । २ इयमव पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org