________________
अवालया ] .. पढमो धम्गो "अलमलवसहो इति सप्ताक्षरं नाम" 'अवरिल्ल' शब्दस्तु उत्तरीयवाचकः । [ ] इति गोपालः ।
शब्दानुशासने साधित इतीह नोक्तः । यथा---
अलमलसम ! अणुमुत्ती कहं तुम, मुंच मज्झ अवरिल्लं । मूढ ! तए परिहियं अहिविण्णाइ अहोरणं इमं तीए ॥२३॥(२५) अवडुअ-अवअण्णा उक्खलए, चीरीइ अरलाया।
अइरिम्पो कहबंधे, कच्छावत्थम्मि अवअच्छं ॥२६॥ अवडुओ तथा अवअण्णो उदूखलम् । | अइरिम्प इति मकार-पकारसंयोगान्तः 'अवअण्णं' इत्यत्र तृतीयाक्षरं हकारं कथाबन्धार्थः। केचित् पठन्ति ।
लिपिदोषापभ्रष्टास्तु पकारद्वयसंयोगं अरलाया चोरी ।
केचित् पठन्ति । अवअच्छं कक्षावस्त्रम् ।
"कक्षा' [ ] इत्यन्ये । यथा---
अवअण्णघडणं अवडुअकंडणं अवअच्छमित्तपरिहाणं । अरलायगुंजिरणिउञ्जवसणं इय तुह रिऊणं अइरिम्पो ॥२४॥(२६) अक्खलियं पडिफलिए, अलीसओ सागरुक्खम्मि ।
अहिरीओ विच्छाए, अग्गक्खंधो रणग्गधुरा ॥२७॥ अक्खलियं प्रतिफलितम् । | अहिरीओ विच्छायः । अलीसओ शाकवृक्षः ।
| अग्गक्खंधो रणमुखम् । यथाअग्गक्खंघपलायणअहिरीया कुमरवाल! तुह रिउणो । ओ बीहन्ति अलीसयणिउंजअक्खलियअप्पसद्दे वि ॥२५॥(२७) अण्णमयं पुणरुत्ते, अंगालियं उच्छुसयलम्मि । अवरोहो अवराहो अकडीइ, अवालुया सिक्के ॥२८॥
१ अन्ना उ पा.। २ अन्नो उ पा.। ३ अने' पा. । ४ अन्नम पा.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org