________________
देसीसहसगहे
[ अत्थुवड अवहेयं अनुकम्प्यम् ।
अवलियं असत्यम् । अवत्थरा पादघातः ।
अरिहइ 'नूनम्' इत्यर्थे । "अवहत्थरा" [ ] इत्यन्ये । अम्माइया अनुमार्गगामिनी । यथा
अम्माइयाइ दिन्ना अवहेय ! तुह रे ! अवत्थरा अरिहइ । 'ण-अवलियं जं जावयरसेण तं किसलिओ असोउ व्व ॥२०॥(२२) अत्थुवर्ड भल्लाए, छीरे अलियारं, अवलयं गेहे । अवहेट्टो गम्वियए, अणुसूया णियडपसवाए ॥२३॥ अत्थुवडं भल्लातकम् ।
अवहेट्ठो गर्वितः । अलियारं दुग्धम् ।
अणुसूया आसन्नप्रसवा । अवलय गृहम् । यथा--
जइ अलियारं वंछसि ता अवलए रक्ख धेणुमणुसूयं । __ अवहट्ट ! अण्णहा सा मरिही अत्थुवडसंकुले रणे ॥२१॥(२३)
अरिअल्ली सहले, कइढणरज्जुम्मि अवयाणं ।
सिरचित्तपट्टियाए अणराहो, अइणिय च आणोए ॥२४॥ अरिअल्ली व्याघ्रः ।
अणराहो शिरसि चित्रपट्टिका । अवयाणं आकर्षणरज्जुः ।
अइणियं आनीतम् ॥ यथा--
चालुक्क ! तमवगण्णइ दिसअणराहिअजसाणुरायं जो । णरअरिअल्लि ! सकंठे अवयाणं अइणिय तेण ॥२२॥(२४) अहि विण्णा कयसावत्ता, दुईतोसहे अलमलो य ।
अणुसुत्ती अणुकूले, अहोरणं उत्तरिज्जम्मि ॥२५॥ अहि विण्णा कृतसापत्न्या।
अणुसुत्ती अनुकूलः । अलमलो दुर्दान्तवृषभः। | अहोरणं उत्तरीयम् ।
१ णो-अव पा.। २ हट्टो ग° पा.। ३ हट्टमण्ण° पा.। ४ °विन्ना क पा.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org