________________
अम्माइया ] पढमो वग्गो
[ १३ तथाअग्घइ राजते ।
अण्हइ भुङ्क्ते । अहेसि आसीत् । अइ कथति ।
अईइ गच्छति । अंचइ कर्षति । इत्यादयो धात्वादेशेषूक्ता इति ।
अथ 'अहिसाय' शब्दादारभ्य चतुरक्षराःअवडओ तृणपुरुषः।
अवरिक्को तथा अणरिको क्षणरहितः अवगूढं व्यलीकम्-अपराधः-इत्यर्थः । निरवसरः-इति यावत् । यथा
धणअप्फुण्णो कलअहिसाओ अवडउ व्व सावगूढो सो । ता तस्स कहसु मं सहि ! अणरिक्कं अण्-अवरिक्कं पि ॥१८॥ (२०) अण्हेअओ य भंते, खिन्नम्मि अवडियं, अणुइओ चणए ।
अंतोहुत्तं अहोमुहं, अहिहाणं वग्णणाए य ॥२१॥ अण्हेअओ भ्रान्तः ।
'अहिहाणं वर्णना । अवडियं खिन्नम् ।
यद्यपि 'अभिधान'शब्दः संस्कृतेऽपि अणुइओ चणकः ।
दृश्यते, तथापि संस्कृतानभिज्ञअंतोहुत्तं अधोमुखम् ।
प्राकृतज्ञमन्यदुर्विदग्धजनाऽऽवर्जनार्थ संगृहीतः । एवमन्यत्रापि संस्कृत
भवशब्दसंग्रहे न्यायोऽभ्यूह्यः । . यथा
अंतोहुत्तो चिंतसि अहिहाणं तीइ वणियउत्त ! सया । अणुइयविक्कयणे अवडिओ य अण्हेअओ तओ तुमयं ॥१९।। (२१), अवहेयं अणुकंपे, अवत्थरा पायघायम्मि। अवलियं असच्चं, अरिहइ गुणं, अम्माइया य अणुगाए ॥२२॥ १ अभिहाणं पा. । २ अभिहाणं पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org