________________
१२ ]
देसी सहसंग
'अडया अहव्वा अडयणा' त्रयोऽप्येते असतोवाचकाः ।
यथा
अडए ! सुणाहि अयडे अणाड अडयणपिए सरसि काले । अंधंधुं अविणयवर अहव्वाठाणं तमित्थ अणडो ! किं १ ॥ १५ ॥ (१८) अग्वाणो अण्णइओ तित्तम्मि, हढे अडाड - अणुवा य । गोसम्म अणिल्लं तह अणोलय- अणुदवि - अणुअल्ला ||१९|| अडाडो तथा अणुवो बलात्कारः । अणिल्लं, अणोलयं, अणुदवि, अणुअल्लं, एते चत्वारः प्रभातवाचकाः ।
'अग्घाण - अण्णइय 'शब्दौ तृप्तार्थौ । अण्णइओ दर्शनादावपि तृप्त उच्यते तेन 'अन्नचितः' इति व्युत्पत्तिर्ना - नुयोक्तव्या ।
――――
यथा
मण अणुवेण हरंतो अणुदविफुल्लारविंदमयरंदं । परिमलपाण- अग्घाणु व्व अणिल्लसमीरणो खिवइ ||१६|| रविणो अडाडखंडियतमरिउणो दंसणा मय- अण्णइआ । अणि एहि कमलिणी गाइ व्व अणोलए सुअणुअल्लं ||१७|| (१९) [ अथ चतुरक्षराः ] अफुरणं अहिसायं आपुणे, अवडओ य तिण पुरिसे । अवगूढं विलिए, खणरहिए अवरिक अणरिका ॥ २० ॥
अप्फुण्णं तथा अहिंसायं पूर्णम् ।
आक्रान्तवाचकस्तु 'अप्फुण्ण' शब्द : "तेन अप्फुण्णादयः " [सिद्धहे • ८|४|२५८ ] इति सिद्धः ।
अत्र च त्र्यक्षरप्रकरणेऽन्यैरन्येऽपि शब्दा उपात्ताः । ते चास्माभिः शब्दानुशासन एवं साधिता इति नेह संगृहीताः ।
तथाहि
'अच्छलं ' अनपराध इति संस्कृतसमः । 'अलसी' क्षुमा - इति 'अतसी' शब्दभवः ।
१. व्वागमण पा.
[ अग्घाण
Jain Education International
"अलाहि निवारणे" [सिद्ध हे ० ८/२/१८९] इति निपातेषूक्तः ।
For Private & Personal Use Only
www.jainelibrary.org