________________
अडयणा ] पढमो वग्गो
। [११ यथाकुण अंडअच्छि ! भणियाई अस्थियारीण अंबडा किमसि । कामा अइरा किं अलिए ! किं अडणीए स तुम्ह अलउहि ! ॥१३॥(१६) अइरो अखमे, अजुओ सत्तच्छए, अज्झओ सइज्झम्मि । अवगणणाए अगिला-अवण्ण-अण्णत्ति-अग्गहणा ॥१७॥ अहरो असमर्थः ।
अज्झओ प्रातिवेश्मिकः । अजुओ सप्तच्छदः ।
अवगणणा-अवज्ञा तस्याम् अगिला, अयम् 'अयुक्'शब्दभव इति न अवण्णं, अणत्ती, अग्गहणं वाच्यम् । संस्कृते 'अयुक्पर्णः इति इति चत्वारि पदानि । __ दृष्टम् । यदि च पदैकदेशेन प्रयोगस्तदा सहृदयाः प्रमाणम् ।
यथाअजुअकुसुमे व्व कमले अगिला तीए विओअअहराए । अज्झअ ! हाणे अवणं असणे अण्णत्ती सहीसु अग्गहणं ॥१४॥(१७) अयडो अंधंधू कूवे, अणड-अणाड-अविणयवरा जारे । अविणयवईए अडया तहा अहव्वा अडयणा य ॥१८॥ अयडो तथा अंधंधू कूपः ।
'अन्धश्चासौ अन्धुश्च इति विग्रहे शब्दभवः-'अंधंधु'शब्दः केवलं सः अन्धकूपवाची । अयं तु कूपमात्रवाचो इतीह निबद्धः ।
ये त्वौणादिकम्-'अन्धन्धु'शब्दमिच्छन्ति तैरपि संस्कृते प्रयोगादर्शनादयं संग्राह्य एव ।
'अणडो अणाडो अविणयवरो' त्रयोऽप्यमो जारार्थाः । "अविणयवई" [ ] इति द्रोणः । 'अविनयवर' इत्यस्य व्युत्पत्तौ सत्यामपि संस्कृतेष्वप्रसिद्धर्देशीत्वम् । एवं वक्ष्यमाणे 'अगुज्झहर'-'अचिरजुवई' इत्यादावपि वाच्यम् ।
अयं च षडक्षरोऽप्यर्थानुरोधात् त्र्यक्षरेषूपात्तः । एवम् 'अडयणाअण्णइय-अक्कसाल-अणुदवि-अणोलय-अणुअल्ल' आदिष्वपि वाच्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org