________________
१०] देसोसहसंगहे
[अंजसयथाअणहो अआलिमत्त-अल्लल्लेसु वि तं अअंख ! पियपासं । गंतुमसहो अलंपो व्व अप्पं अज्झस्सइ त्ति पहियजणो ॥१०॥ (१३) अंजसं उज्जू, अदाओ मुकुरे, अंछियं च कड्ढिअए । असियं दत्ते, सवसे अप्पज्झो, अणवसरम्मि अत्थक्कं ॥१४॥ अंजसं ऋजु ।
असियं दात्रम् । अदाओ दर्पणः ।
अप्पज्झो आत्मवशः । अंछियं आकृष्टम् ।
अत्थकं अनवसरः। यथाअदायकराय तुमं अंजसमइ ! असियवंकभूमयाए । अंछियहियो तम्मसि किं अत्थक्के अण्-अप्पज्झो ॥११॥ (१४) अक्कंदो आरक्खे. अंब-कडक्खेसु अंबिर-अवंगा ।
चंदे अमय-अमयणिग्गमा य, अद्दण्ण-अद्दणा विहुरे ॥१५॥ अक्कंदो परित्राता ।
अमओ तथा अमयणिग्गमो चन्द्रः । अंबिरं आम्रम् ।
'अमयणिग्गम'शब्दस्य 'अमृतान्निर्गमो अवंगो कटाक्षः।
यस्य' इति व्युत्पत्तौ सत्या
मपि संस्कृतेष्वप्रसिद्धेर्देशीत्वम् । अद्दण्णो तथा अद्दणो आकुलः ।
यथा
अंबिरअक्कंदाए मयणऽद्दण ! अमयणिग्गममुहीए । अमउग्गमम्मि खेल्लसु तरलअवंगच्छडाइ अद्दण्णा ! ॥१२॥(१५) मच्छम्मि अंडओ, अइरो आउत्तम्मि, अंबडो कढिणे ।
अलयं विदुमं, अडणी मग्गे, अलिया अत्थयारिआ य सही ॥१६॥ अंडओ मत्स्यः ।
अलयं विद्रुमः । अइरो आयुक्तो ग्रामेशादिः ।
कुटिलकेशवाचकस्तु 'अलक'शब्दभव अंबडो कठिनः । अडणी मार्गः
अलिया तथा अत्थयारिआ सखी । १. अमयनिग्ग पा. ।
एव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org