________________
अणह ]
पढमो वग्गो 'अवरुंडिअ' शब्दस्य पञ्चाक्षरस्याप्यर्थानुरोधात् त्र्यक्षरेषु पाठः अन्यथा द्विरर्थकीर्तनं स्यात् ।
अयं च यद्यपि क्रियाशब्दः-'अवरुंडइ' 'अवरुडिजई' 'अवरुंडिऊण' इत्यादिप्रयोगयोग्यश्च-तथापि पूर्वाचार्यैर्धात्वादेशेषु न पठितः इत्यस्माभिरपि तदनुरोधात् तत्राऽपठित्वेह निबद्धः ।
यथाअक्कुट्टकोवअंबुसु-अलिणाण भयम्मि केवलं अलग्गं । महिलाऽवरंडियाओ बीहंति विवेअअंकिया मुणिणो ॥८॥ (११) खग्गम्मि अणप्पो, अल्लओ परिचिए, पसुम्मि अक्कोडो ।
कयलीइ असारा, आवणे अवारो अवारी य॥१२॥ अणप्पो खड्गः
असारा कदली। अल्लओ परिचितः ।
अवारो तथा अवारी आपणः । अक्कोडो छागः ।
यथाणिव ! मा अक्कोड-असार-अल्लयं कुण अणप्पं इमिणा हि । भरिआ अरिकरिमुत्ताहिं दिसि अवारा विदिसि अवारीओ॥९॥(१२) मोरे अल्लल्लो, 'कुक्कुडे अलंपो, अआलि दुद्दिणए।।
निन्नेहम्मि अअंखो, अज्झस्सं सवियं, अक्खए अणहं ॥१३॥ अल्लल्लो मयूरः ।
अज्झस्सं आक्रुष्टम् । अलंपो कुक्कुटः ।
अयं धात्वादेशः–'अज्झस्सई' अआलि दुर्दिनम् ।
'अज्झसियं' इत्यादिप्रयोगदर्शनात्'अआलि' इति इकारान्तो लुप्तविभ- पूर्वाचार्यानुरोधात् त्विह निबद्धः । क्त्यन्तो निर्देशः ।
अणहं अक्षतम् । अअंखो निःस्नेहः ।
१ कुक्कुडो # पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org