________________
देसीसहसंगहे
[ अंकारयथा-- अंबेसिपएसठिया अग्घाडअवेसिलग्गवत्थमिसा । णयणअरुणअद्धतेण णियसि जंतं अकासि लज्जाइ ॥५॥(८) अंकारो अत्थारो साहिज्जे, अत्थुडं लहुए।
अक्कंतं च पवुड्ढे, अंबोच्ची पुप्फलावीए ॥९॥ अंकारो तथा अत्थारो साहाय्यम् ।। अंबोच्ची पुष्पलावी । अत्थुडं लघु ।
यदा आम्रपुष्पाण्येवोच्चिनोति तदा अक्कंतं प्रवृद्धम् ।
न देशी। यथा-- कुसुमाउहअंकारं अंबोच्चीणं च कुणइ अत्थारं । मलयसमीरो अइअत्थुडो वि काही किं अक्तो ? ॥६॥(९) धणवतम्मि अहेल्लो, अवियं भणिए, गयम्मि अट्टो ।
अज्झत्थो आगयए, अइणं गिरियडं, अणंतं ओमाले ॥१०॥ अहेल्लो ईश्वरः।
अइणं गिरितटम्। अवियं उक्तम् ।
अणंतं निर्माल्यम् । अट्टो यातः । अज्झत्थो आगतः।।
यद्यप्येते त्रयोऽपि क्रियावाचिनस्तथापि त्यादिषु प्रयोगादर्शनाद् धात्वादेशेषु अस्माभिर्न पठिता इति अत्र निबद्धाः । एवमन्यत्राप्यूह्यम् ।
यथा-- अज्झत्थो अट्टो स किं अहेल्लो वि इय मए अवियं । अइणे वि जस्स रण्णो सिरे अणंतं व वुभए आणा ॥७॥(१०) आले अलग्गं, अलिणो विंचुअए, अंबुसू सरहे ।
अक्कुटुं अज्झासियं, अंकिय-अवरुंडिया अ परिरंभे ॥११॥ अलग्गं कलङ्कारोपः ।
अक्कुटुं अध्यासितम् । अलिणो वृश्चिकः।
अंकियं तथा अवलंडियं परिरम्भः । अंबुसू शरभः ।
अत्यसि पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org