________________
अंबेसी ]
यथा
कयअंगुट्टी ! अक्के ! अयग अथक्क अरि-अप्पं अहहरणं । जमअक्कसमे कमढ - अगये वि करुणापरं णमसु पासं ॥ ३ ॥
अत्र च
111
अह असौ ।
अडो कूपः ।
अंकेल्ली अशोकतरुः ।
अज्झेल्ली दुग्धदोह्या धेनुः -या पुनः पुनर्दुह्यते ।
अंबेट्टी मुष्टितम् ।
पढमो वग्गो
एते शब्दानुशासने एवास्माभिः साधिता इति अन्यैरिव नोपात्ताः ॥ ३॥ (६) अंकेल्ली अ असोए, 'अज्झेल्ली दुहियदुज्झधेणुए । अंबेट्टी मुट्ठिए, अन्नाणं विवाह हुदाणे ||७||
अन्नाणं विवाहवधूदानम् - विवाहकाले वध्यद् दीयते यद्वा विवाहार्थं वध्वा
एव वराय यद् दानम् ।
यथा
अणं ऋणम् ।
अण नञर्थे ।
अइ संभावने ।
मौर्व्यवाचकस्तु ' अन्नाण' शब्द : 'अज्ञान' शब्दभव एव ।
Jain Education International
[
अकेलितलासीणो मा रम अंबेट्टिओइ पुत्त ! तुमं । अज्ज तर दायव्वा अज्झेल्ली बहिणिअन्नाणे ॥४॥ ( ७ ) अर्द्धतो पेरंते, अरुणं कमले, अकासि पज्जते । अघाडो अवमग्गे, अवेसि - अंबेसि घरफलहे ॥८॥
अर्द्धतो पर्यन्तः ।
अग्Erst अपामार्गः ।
अरुणं कमलम् ।
अवेसी तथा अंबेसी गृहद्वारफलहकः
अकासि पर्याप्तं कृतम् - अलमिति यावत् ।
'अवेसि - अंबेसि' इति लुप्तविभक्त्यन्तौ समाहारो वा ।
१. अज्झोल्ली पा. । २. आए पुपा ।
For Private & Personal Use Only
www.jainelibrary.org