________________
देसीसद्दसंगहे
[ अंगुट्ठीअज्जो जिनः-अर्हन् बुद्धश्च । यदाहुः-"अर्हन्तं प्रति देवज्जो"।
यदि तु स्वामिपर्याय अर्य'शब्दसमुद्भवोऽयं तदा मङ्गलार्थमस्योपादानम् । “अज्जा गौरी" [ ] इति केचित् संगृह्णन्ति । तद् अयुक्तम् तस्य संस्कृत आर्या'शब्दादेव सिद्धेः । यदाह-"आर्या अम्बिका मृडानी" [हला० १, १५] इति । अल्लं दिनम् ।
अंको निकटम् । अणू शालिभेदः ।
अल्ला अव्वा अम्मा च अम्बा
जननो-इत्यर्थः । यथावीरअज्जरवी अल्लं विरअंतो भिन्नमोहतिमिरोहो । अणुगोविगिज्जमाणो गिरिअंके जयइ विहरंतो ॥१॥ जगअव्वअंबियाए पाए दंसेसि जइ ण उज्जिते । तो तुह अहं ण धूया अल्ले ! अम्मा तुमं पि ण हु मज्झ ॥२॥(५) अको दृए, अक्का बहिणी, अप्पो पिऊ, अहं दुक्खे । अक्को दूतः ।
अक्का भगिनी । अम्बाथस्तु संस्कृतसमः । यत् कालापा:- "हे अक्क !" का० २।१।४०] अप्पो पिता ।
अहं दुःखम् । इति द्वयक्षराः ।
[ अथ त्र्यक्षराः] अंगुट्ठी अवगुंठणं, अगय-अयक्क-अयगा दणुए ॥६॥
त्र्यक्षरप्रस्तावात् 'अंगुट्ठी' इत्यनुवाद्यम् 'अवगुण्ठनम्' त्वर्थनिर्देशः इति सामानाधिकरण्येऽपि न विध्यनुवादसंदेहः ।
अंगुट्ठी अवगुण्ठनम्-शिरोऽवगुण्ठनम् इति यावत् । अगयो अयक्को अयगो इति त्रयो दानवार्थाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org