________________
अम्मा ]
पढमो वग्गो ये च सत्यामपि प्रकृति-प्रत्ययादिविभागेन सिद्धौ संस्कृताभिधानकोशेषु न प्रसिद्धास्तेऽप्यत्र निबद्धाः । यथा-'अमृतनिर्गम-छिन्नोद्भवा-महानट' आदयः 'चन्द्र-दूर्वा-हर' आदिष्वर्थेषु ।
ये च संस्कृताभिधानकोशेष्वप्रसिद्धा अपि गौण्या लक्षणया वा अलंकारचूडामणिप्रतिपादितया शक्त्या संभवन्ति । यथा-मूर्खे 'बइल्लो' । गङ्गातटे 'गङ्गा'शब्दः । ते इह देशीशब्दसंग्रहे न निबद्धाः ॥३॥ [ देशोलक्षणम्-]
इदानीं नानादेशप्रसिद्धभाषासु अतिव्याप्तिपरिहारार्थ देशीलक्षणमाहदेसविसेसपसिद्धीइ भण्णमाणा अणंतया हुंति । तम्हा अणाइपाइयपयट्टभासाविसेसओ देसी ॥४॥
देशविशेषा 'महाराष्ट्र-विदर्भ-आभीर' आदयः तेषु प्रसिद्धाःमग्गा पश्चात् ।
हिंगो जारः। 'निक्कइल्ला जितः।
विड्डो प्रपञ्चः । उक्खुडहुंचिओ उत्क्षिप्तः ।
दढमूढो मूर्खः-एकग्राही । प्रेयंडो धूर्तः । ___-इत्येवमादयः शब्दा यदि उच्येरंस्तदा देशविशेषाणामानन्त्यात् पुरुषायुषेणापि न सर्वसंग्रहः स्यात् । तस्मात् अनादिप्रवृत्तप्राकृतभाषाविशेष एवायं देशोशब्देनोच्यत इति नातिव्याप्तिः । यदाह
"वाचस्पतेरपि मतिर्न प्रभवति दिव्ययुगसहस्रेण । देशेषु ये प्रसिद्धास्तान् शब्दान् सर्वतः समुच्चेतुम्"[ ] ॥४॥
ते अत्र अकारादयो यक्षराः शब्दाः संगृह्यन्ते-- अज्जो जिणम्मि, अल्लं दिअहम्मि, अणू अ सालिभेयम्मि । अंको णियडे, अल्ला अव्वा अम्मा य अंबाए ॥५॥ १ निक्कइला पा. । निक्कूइला बं. । २ उक्खुरुहुँ बं. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org