________________
२११
ચતુર્થ વર્ગ अधने हेल्लो, लॅढिअ-ढोंघरया धूपित-भ्रमणशीलेषु । 'ढेल-अघन-निर्धन टेडिअ-धूपित
पर है-रखड् ઉદાહરણગાથા— श्रीकुमारपाल ! रिपवः तव दवदह्यमानपोलुधूमहताः । नवअगरुडेढियाणं स्मरन्ति ढेल्ल-ढों घरा अरण्ये ॥२८४॥
હે શ્રીકુમારપાલ ! દાવાનળથી બળતાં પીલુઓના ધૂમાડાથી હણાયેલા, નિર્ધન અને રખડુ એવા તારા શત્રુઓ નવા અગથી ધૂપિત થયેલાં વાવાળી સ્ત્રીઓને અરણ્યમાં સંભારે છે.
[ આદિમાં વાળા એકાથી શબ્દો સમાપ્ત ]
डंडल
हवे आदिमां 'ढ' वाला अनेकार्थक शब्दो ढंढो पङ्क-निरर्थे, ढंढर-ढयरा पिशाच-ईर्ष्यासु ॥३६॥ ढंढ---१पंक-गारो • निरर्थक । ढंढर ?-१ शिाच २ ईर्ष्या
। ढयर । पिटर-उष्णजलेषु ढमरं, ढेंका हर्ष-कूपकतुलासु । ढमर-1 पिटर-थाळी २ गरम पाणी । ढेका–१ हर्ष २ कूवानी तुला-ढौंकवो
-दुंदुल्लइ-भ्रमति-भमे छे [८-४-१६१ ] S-टुढल्लइ-गवेषयति-ढंढोळे छे-शोधे छे । ८-१-१८९] ધાત્વાદેશના પ્રકરણમાં આ ધાતુને કહે છે માટે અહીં નથી કહ્યો
हवे आदिमां 'ण'वाळा एकार्थक शब्दो णत्था नासारज्जुः, आयुक्ते णव्व-णोव्वा च ॥३६५॥ णत्था-नाकनी दोरी-नाकमां पहेराववानी | णव । . दोरी-नाथ, अथवा नाकमा पहेरवानी । णोव्व आयुक्त कामना मुखा वाळावाळी नथ-नथडी Bहाथाभक्षयता ग्राम णत्थारहितवृषभेण इव समग्रम् । णव्व. ! त्वया णोव्वाणं अन्येषामपि भग्नो मार्गः ॥२८५॥ १. सरखावो 'उल्लय' शब्द गा० ३५३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org