________________
२७
अलमल - अलमल - अलमल | अलम्+अ+अ । अल भूषण-पर्याप्तिवारणेषु । - साभाने होंगी बजवाने समर्थ अणुमुत्ति- अणुसुत्ति- अनुस्रोतस् । स्रोतस् - प्रवाह । अनुकूलं स्रोतः - अनुस्रोतस् । “स्रोतः प्रवाहे”–डैभय्यने० । स्रु+तस् ७० ८७८ स्रु गतौ । गा० २६- अवडुअ- अवडुअ- अवटुक । "अवटुः गर्ते" - भ० अ० अव्+अटुउणा० ७१२. अथवा अपदुक अथवा अवदुक । अपदूयते यस्मिन् अथवा अवदूयते यस्मिन् पृषो० अप + दु+क - अपदुक अथवा अव + दु+क- अवदुक अपद्रूयते यस्मिन् व्यथवा अवद्रूयते यस्मिन् पृषो० अप+द्रु+क-अपद्रुक अथवा अव- द्रु+क-अवटुक । दु, द्रु गतौ ।
अवअण्ण-अवण्ण-अवहन्य- अपहन्य- अवहन्यते यस्मिन् । अव +हन्+य । अप + न् +य । योषा वगेरे धान्य मां शोधावाय
अरलाया-अरलावा - अररावा - अरं क्षिप्रं रौति शब्दं करोति-भे भसही सवान ५२ ते. अरम्+रु+अ । रु शब्दे । पृषो०
अवअच्छ- अवअच्छ--अवकक्ष ( अपकक्ष
" कक्षापटः " अलिघा
गा० २७ - अक्खलिय- अक्खलिय- आस्खलित । आ+खल+इत । स्खल संचलने । अलीसअ- अलीसअ-हलीसक । " शाके हलीसकः " " हलिनं मङ्कते पृषोदरादित्वात् साधुः”– बैभ नि० मक मण्डने । म भने स तवामां સરખા હોવાથી આ શબ્દભેદ થયેલા જણાય છે. સાગના વૃક્ષને આ પર્યાય શબ્દ છે.
अहिरीअ - अहिरीअ - अहीक अथवा अहीरिक " हीरा पिपीलिका - श्रियोः ' भ० |८|२| १०४ | नास्ति ह्रीः अथवा हीरा यस्य अह्नीकः, अहीरिकः । ह्री लज्जायाम् ।
अग्गक्खंध- अग्गक्खंध - अग्रस्कन्ध | स्कन्धस्य अग्रम् । “ स्कन्धः व्यूहे ” -
હૈમ અને
गा० २८ - अंगालिय- अंगालिया - अङ्गारिका - अङ्गालिका । " अङ्गारिका तु इक्षुकाण्डे " - भ० अने.
अवरोह-अवरोह-अवरोह । अव + ह् + अ | तुलनीय आरोह-नित म. अवराह - अवराह- अपराध - अपर + अधः- जीले नीथेने लाग
अवराध-अवर + अधः
Jain Education International
""
"
For Private & Personal Use Only
37
www.jainelibrary.org