________________
अलसी-अलसी-अडसी-अतसी-८।१।२११। अग्घइ-अग्घइ-अर्घति । अलाहि-अलाहि-अलंहि । षो. अण्हइ-अण्हइ-अश्नाति । अट्टइ-अट्टइ-अट्टति ।। अईइ-अईइ-अति+एति ।
अंचइ-अचइ-आञ्छति । आछ आयामे ।] गा० २१-अवडिय-अवडिय-आपदित-आपदा संजाता यस्य आपदितः ।
अणुइअ-अणइअ-चणकित । चणक इत-चणकित-अणइअ-(षो०) मा व्य न सो५-८1१।१७७६ चण्+अक । चण्यते दीयते चणकः
सभ२० चणति दल्यमानः-मातोय त्या२रे य य सवारी
अरे. चण हिंसा-दानयोश्च । चण् शब्दे । षो. अंतोहुत्त-अंतोहुत्त-अन्तर्भूत-पृषो०
अहिहाण-अहिहाण-अभिधान । गा०२२ -अवहेय-अवहेय-अवधेय । अवलिय-अवलिय-अवलित-अ+वलित-अवलित-अणु-ख, अथवा
अपऋत-अवरिअ-अवलिअ-ऋतात् अपगतम् । ऋतम्-सत्यम् । अरिहइ-अरिहइ-अर्हति-१२।१११॥ गा० २३-अवलय-अवलय-अवलय-आलय तथा निलयनी पेठे. ली+अ । ली
. श्लेषणे । अवहट्ठ-अवहट्ठ-अपहृष्ट अथवा अवहृष्ट । हृष्क्त। हृषु तुष्टौ ।
अणुसूया-अणुसूया-अनुसूता । सू+त । सू प्राणिगर्भविमोचने । गा० २४-अरिअल्लि-अरिअल्लि-अरिदलिन्-० ।
अरिं दलयति-अरि+द+इन् । दल विशरणे ।
अरिदारिन्-अरिं दारयति-विदारयति । ह+इन् । ह विदारणे अवयाण-अवयाण-अवदान।।
अइणिय-अइणिय-अतिनीत । अति+नी+त । णी प्रापणे । गा० २५-अहि विण्णा-अहिविण्णा-अधिविन्ना। अधिविन्दति अस्याम् अधिविन्नाअधि+विन्द्+न+आ-अधिविन्ना । "कृतसापत्निका अध्यूढा अधिविन्ना"
અમર૦ અભિધા ૦ अधिका वनिता अधिवनिता-अधिविन्ना पृषे० .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org