________________
अवालुया-अवालुया-अपालुका । अप+आलुका-अपगतः आलु: प्रलेष्मा
यस्याः सा अपालुका । आलुः श्लेष्मा-810 ७२७. सभागा० २९-अग्गवेअ-अग्गवेअ-अप्रवेग ।
अहियार-अधियार-अधिकार । अधि++अ । कृ करणे । अदसण-अदंसण-अदर्शन-नास्ति दर्शनं यस्य अदर्शनः । दृशू+अन ।
दृश प्रेक्षणे । अप्पगुत्ता-अप्पगुत्ता-आत्मगुप्ता । “आत्मना गुप्ता स्पर्शाविषयत्वात्
आत्मगुप्ता ।" "कपिकञ्छूः आत्मगुप्ता"-मनि० गा० ३०-अवगद-अवगद-अवगत ।
अज्झसिय-अज्झसिय-अध्यसित-पो० अणेकल्झ-अणेकल्झ-अनेकथ्य-अनेकं ध्यायति, ध्या+अ । ध्यै चिन्तायाम्
અનેકનું ચિંતન કરનારે–ચંચળ अहिसिय-अहिसिय-आभीषित । आ+भीषित-भीषा संजाता यस्मिन् तत्
भीषा+इत-भीषित-आ+भीषित-पृषो० । भी भये । गा० ३१-अब्भायत्त-अब्भायत्त-अभ्यावृत्त । अभि+आ+वृत्त । वृत्+त । वृत्
वर्तते । अब्भक्खण-अब्भक्खण-अभ्याख्यान । अभि+आ+ख्या+अन । ख्या
प्रकथने । “मिथ्याभियोगः अभ्याख्यानम्”-अभ२० अभिधा । अगहण-अगहण-अग्रहण । नास्ति ग्रहणं यस्य । ग्रह+अन । ग्रह उपादाने ।
લોકે જેનું ગ્રહણ ન કરે–આદર ન આપે. अंगुत्थल-अंगुत्थल-अङ्गुष्ठल । अङ्गु+स्थल-अङ्गुः स्थलं यस्य । अङ्गः
शरीरावयवः । अम+गु ९० ७५८. स्थल-स्था+अल 60 ४७3. गा० ३२-अवयार-अवयार-अवाचार-अवगतः आचार:-अवायार ।
अवतार-इक्षुदन्तपवनोत्सवाय अवतरन्ति लोका यस्मिन् समये-अव+
तु+अ=अवतार । तृ तरण--प्लवनयोः । अवहड-अवहड-अवहत-अवहन्यते अनेन-अव+हन त । हन् हिंसा
गत्यो:- वडे यधावाय ते सांगेलु-भुसला. अंगुलिगी-अंगुलिणी-अङ्गुहलिनी- कॉफलिनो - कङ्गु-फलिनी-कङ्गुफलिनी
कहलिणी-अंगुहलिणी-अंगुलिणी । माहिना को तया मरना सस्वर हने। सो५.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org