________________
१०० ] देसीसहसंगहे
[ गुंफीगुंफी य सयवईए, गुलं गुडोलदिया य चुंबियए । मुत्थसमुत्थम्मि तिणे गुंद्रं, तुरयाहमे गुंठो ॥२६५॥ गुंफी शतपदी।
| गुंद्रं मुस्तोद्भवं लँवकाख्यं तृणम् । गुलं तथा गुडोलदिया चुम्बनम् । गुंठो अधमहयः । यथागुंफिसमाए जीए रत्तो गुंठु व्व गुंद्रिणिमहीए। तीए च्चिय कुणसु गुलं मज्झ गुडोलदियं मुंच ॥२०४॥ (२६५) मूलुच्छन्न-भमिय-भासेसु गुम्मिय-गुलुच्छ-गुत्थंडा। गुंजेल्लियं च गुडदालियं च पिंडिकयत्थम्मि ॥२६६॥ गुम्मियं मूलोत्सन्नम् । __ गुंजेल्लियं तथा गुलुच्छं भ्रमितम् ।
गुडदालियं पिण्डीकृतम् । गुत्थंडो भासपक्षी।
अत्रगुलुञ्छो 'गुञ्छः' इति संस्कृतसमः ।
तथा गुंठइ उद्धृलयति । गुमइ भ्रमति । गुंजइ हसति । गुम्मइ मुह्यति । एते धात्वादेशेषु उक्ता इति नोक्ताः । यथा
गुंजेल्लियणीसासं गुडदालियहणु-करं च गुत्थंड ! । विरहगुलुच्छं तह गुम्मियं च उड्डिय कहेसु मं तस्स ॥२०५॥(२६६) गुत्तण्हाणं पिउजलदाणे, गुलुगुंछिओ वयंतरिए । गुफगुमिओ सुरही, गेंड-गेंठ्या य थणवत्थंगंठीए ॥२६७॥
१ °लहिया पा. । २ °णे गुंडं, तु° मु.। ३ लचका मु.। ४ गुंडिणि' मु. । ५ "गुञ्छे गुच्छ-स्तबक-गुत्सकाः । गुलुञ्छ:-''-[अभिधानचिन्ता० कां. ४ *लो. १९२] ६ भ्रमयति पा. । ७ रही गिण्ड-गिण्ठया य पा. । ८ स्थगंथीए पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org