________________
गुंठी ]
बिइओ वग्गो गयणरई मेघः ।
गागेज्ज तथा गेज्जं मथितम् । गज्जणसद्दो मृगवारणध्वनिः । गागेज्जा नवपरिणीता । यथागागेज्जवावडा गागेज्जा गेज्जाऽऽरवं मित्रं कुणइ । गयणरइगज्जिगहिरं गज्जणसई मुणंतिया पइणो ॥२०१॥ (२६२) गाहम्मि गाहुली, गायरि-गोया गग्गरीए य । गामपहाणे गामणि-गामउड-गामगोह-गोहा य ॥२६३॥ गाहुली क्रूरजलचरः।
गामणी गामउडो गामगोहो गोहो एते गायरी तथा गोया गर्गरी । 'गग्गरी' चत्वारोऽपि ग्रामप्रधानार्थाः । शब्दोऽपि देश्य एव केषांचित् । “गोहो भटः" [ ] इत्यन्ये । अस्माभिस्तु 'गर्गरी'शब्दभवत्वान्नो- | "पुरुषः" [ ] इत्येके । क्तः । यदि भवति तदा पर्यायभङ्गया " 'गामणिसुयशब्दोऽपि ग्रामदर्शितोऽस्ति ।
प्रधानवाची" [ ] इत्यन्ये । यथागामणिमुएण केण वि गोहसुया भग्गगायरी कहइ । गामउडगामगोहघरिणीण गाहुलियं गोयं ॥२०२॥ (२६३) गामहण-गामरोडा गामट्ठाण-छलगामभोईसु । गुंफो कारा, गुम्मी इच्छा, गुंठी य णीरंगी ॥२६४॥ गामहणं ग्रामस्थानम् ।
गुंफो गुप्तिः । गामरोडो छलेन ग्रामभोक्ता-अन्तर्भेदं | गुम्मी इच्छा । कृत्वा यो मायया ग्रामं भुनक्ति । गुठी नीरङ्गी । यथातइया तं कयाठिं गामहणे मुहय ! गामरोडवहुं । उवभुंजसि गुम्मोए इण्हि लज्जेसि किं गुंफे ? ॥२०३॥ (२६४)
१ कारी, गु° पा.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org