________________
गणसम
९८]
देसीसहसंगहे गोटीरए गणसमो, गल्लप्फोडो डमरुअम्मि । गहकल्लोलो राहू, विवाहगणए गणायमहो ॥२६॥ गणसमो गोष्ठीरतः।
गहकल्लोलो राहुः । गल्लप्फोडो डमरुकः ।
गणायमहो विवाहगणकः। अत्र
'गन्धुत्तमा' सुरा इति संस्कृतभवः ।
गंठिच्छेओ 'प्रन्थिच्छेदकः' इति 'ग्रन्थिच्छेद'शब्दभवः इति नोक्तौ । यथागणसम ! गल्लप्फोडं मुहेण वाएसि किं गणायमहा । गहगणविवरीयगई गहकल्लोलं ण याणेसि ? ॥१९९॥ (२६०) गणणाइया य चंडीइ, गलथलियं गलत्थियए । गयसाउलो विरत्ते, गंधपिसाओ य गन्धियए ॥२६॥ गणणाइया चण्डी।
गयसाउलो विरक्तः । केचित् "गयगलत्थलिओ क्षिप्तः।
साउल्लो विरक्तः" [ ] इत्याहुः । 'गलत्थियं' इति तु धात्वादेशेषु तत्र 'साउल्लो अनुरागः' वक्ष्यते । क्षिपेर्धातोः सिद्धमित्यनेन अर्थनिर्देशः स गतो यस्य स गयसाउल्ल' कृतः।
इत्येव सिद्धम् । गंधपिसाओ गान्धिकः ।
यथागणणाइयाइ भत्तोसवम्मि ण समागउ त्ति वेसाए । गयसाउलचित्ताए गंधपिसाओ गलत्थलिओ ॥२००॥ (२६१) गयणरई मेहे, गज्जणसदो हरिणवारणरवम्मि । गागेज्जं गेज्जं मन्थियम्मि, णवपरिणियाइ गागेज्जा ॥२६२॥
१ °तसमः । मु. पाठा. । २ वर्ग ८ गा० २४ । ३ वाहण° पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org