________________
गडडी ]
----
यथा
गंधिय ! गद्दिय ! उइए गद्दहणाहम्मि कामगं जिल्लो ।
भमिय किं इमाइ गोसे करसि विरहगाडियाइ गंदीणि ? || १९६(२५७)
गडर-गामेणीओ छगलीए, गंछओ वरुडे ।
गणी तह बंदीए, गहरो गिद्धे, धणुम्मि गंडीवं ॥ २५८ ॥
गड्डरी तथा गामेणी छागी ।
गंछओ वरुडः । गणी ठहृता स्त्री ।
―――――――
बिहओ वग्गो
यथा
गंछ व्व दलिय सं गहणिं गामेणियं व ताडंति ।
धी ! गड्डरिभोयणया पावा गंडीविणो गहरघोरा ॥ १९७ ॥ ( २५८)
गवत्तं घासः ।
गहिया काम्यमाना स्त्री ।
गहिय- गवत्ता किय- घासा, गहिया य कम्ममाणाए । णासाए गंधलया य, गडयडी वज्जणिग्घोसे ॥ २५९ ॥ गहियं वक्रितम् ।
अत्र
गहरो गृध्रः ।
गंडीवं धनुः ।
Jain Education International
९७
गंधळया नासा ।
गडयडी वज्रनिर्घोषः ।
'गहिल ' ' गग्गर' शब्दौ ' ग्रहिल' 'गद्गद' शब्दभवौ ।
'गंजिओ कल्यपाल : ' इति 'गाञ्जिक' शब्दभवः, गञ्जा हि सुरागृहमुच्यते । इति नोक्ताः ।
यथा
हम्म गड ते अगहियचित्तं विणा गहियजुवई ।
सिंघs गंधलयाए को णु गवतं व मालईदामं ? ॥१९८॥ (२५९)
For Private & Personal Use Only
www.jainelibrary.org