________________
गोली ] बिइओ वग्गो
[१०१ गुत्तण्हाणं पितृभ्यो जलाञ्जलिदानम्। । गुफगुमियं सुगन्धि ।। गुलुगुंछियं वृत्यन्तरितम् । गेंडं तथा गेंठुअं स्तनयोरुपरि वस्त्रउन्नमितार्थ तु उन्नमेः उत्क्षिपेर्वा ग्रन्थिः । आदेशसिद्धम् ।
अत्र 'गुज्झहरो रहस्यभेदी' इति 'गुह्यहर'शब्दभवः ।
तथा---गुललइ चाटु करोति । गुंजुल्लइ उल्लसति । गुम्मडइ मुह्यति । एते धात्वादेशेषु उक्ता इति नोक्ताः । यथा-- गुलुगुछिय ! मयगुफगुमियअंगो महसि कि अगेंडं इमं । गुत्तण्हाणकए छुट्टगेंटुआ जाइ जं सरिअं एसा ॥२०६॥(२६७) गेंठुल्लं गोविल्लं कुप्पासे, गेण्हिअंच थणसुत्ते । कीलाइ गेंदुई, गेज्जलं च गेवेज्जए, वणे गोंडं ॥२६८॥ गेंटुलं तथा गोविल्लं कञ्चुकः । | गेंदुई क्रीडा । गेण्हिअं उरःसूत्रम् ।
गेज्जलं ग्रैवेयकम् ।
गोंडं काननम् । यथागेंदुइगोंडे गोरिं सगेज्जलं पुलयफुट्टगोविल्लं । उअ दट्टुं रइतिसिओ गेंठुल्लं गेण्हिअं च अवहरइ ॥२०७॥ (२६८) गोच्छा-गोछी-गोंडी-गोंजीओ मंजरीए य। गोलो सक्खी, गोल्हा बिंबी, गोली य मन्थणिया ॥२६९॥ गोच्छा गोंछी गोंडो गोंजी एते गोलो साक्षी। चत्वारो मञ्जरीवाचकाः।
गोल्हा बिम्बी।
| गोली मन्थनी। १ °च्छा-गोंठी-गों° मु.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org