________________
१०२] देसीसहसंगहे
[ गोवीयथा-- गोंडी गंडे, गोच्छा भाले, गोंछी उरे, थणे गोंजी। गोलीसमजलफुसियाउ एत्थ गोल्होटि ! को गोलो?॥२०८॥(२६९) गोवी बाला, गोसं गोसग्गं, 'गोव्वरं करीसम्मि । गोमदा गोअग्गा रच्छाए. गोहुरं च गोविट्ठा ॥२७॥ गोवी बाला ।
'गोव्वरं करीषम् । गोसं प्रभातम् । 'गोसर्ग'शब्दो यदि गोमदा तथा गोअग्गा रथ्या । संस्कृते रूढस्तदा तद्भवो 'गोसग्ग- गोहुरं गोविष्ठा । शब्दः अन्यथा तु देशी, पर्यायभङ्गया त्विहोपात्तः ।
यथा-- गोव्वरगोहुरकज्जे गोअग्गं गोवि ! मा भमसु गोसे । * चिप्पिज्जसि जं तस्सि केण वि गोमदवसहेण ॥ २०९ ॥ (२७०) गोदीणं सिहिपित्ते, गोणिको गोसमूहम्मि । पैंतोयण-जडेसु गोच्चय-गोसण्णा, गोविओ अपिरए ॥ २७१ ॥ गोदीणं मयूरपित्तम् ।
गोसण्णो मूर्खः । गोणिक्को गोसमूहः ।
गोविओ अजल्पाकः । गोच्चओ प्राजनदण्डः । यथा--- गोसण्ण ! गोवियं इमं गोणिकं गोच्चएण किं हणसि ?। मोरं कडक्खमाणिं गोदीणपियं णिवारसु विडालिं ॥२१०॥ (२७१) गोअंटा गोचरणेसु, गोइला दुद्धविक्कइणी । गोवालिआउ पाउसकीला, गोरंफिडी गोहा ।। २७२ ॥
१ गोवरे मु. । २ विपिज्जसि (विप्रोयसे)-मु. । ३ गोंदोणं मु. । ४ पवयण' पा. । मु. । ५ गोव्वय-पा.। ६ गोअला पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org