________________
गंधोल्लिअ ] बिइओ वग्गो
१०३ गोअंटा गोचरणाः ।
गोवालिआ प्रावृषि कीटविशेष "गोअंटो स्थलशृङ्गाटः" [ ] इति । गोरंफिडी गोधा ।
अन्ये । 'गोमंट' 'गोखुरल्ल'शब्दौ वृद्धत्ववाचको
इति तु प्रज्ञाप्रमादः । गोइला दुग्धविक्रयकीं ।
अत्र-'गोइल्लो' गोमान् इति मतोः 'इल्ल' आदेशसिद्धम् । तथा 'गोमुहं उपलेपनम्' इति 'गोमुख'शब्दभवत्वान्नोक्तम् । यदाह "गोमुखम् उपलेपनेऽपि स्यात्" इति-[हलायुधः ५,११] यथारेल्लिअगोअंटपयं गोवालिपिए घणम्मि वरिसंते । गंतीसु गोइलासं गोरंफिडि ! मा कुण असणिणिवायं ॥२११॥(२७२)
अथ अनेकार्थाःघुम्मिय-मुए गयं, वण-तलार-बालमिग-हाविए गंडो । गत्तं ईसा-पंकेसु, इच्छा-रयणीसु गंधोल्ली ॥ २७३ ॥ गयं घूर्णितम् मृतं च । । गत्तं ईषा पङ्कश्च । गंडो वनम् दाण्डपाशिकः लघुमृगः | गंधोल्ली इच्छा रजनी च ॥ (२७३) नापितश्चति चतुरर्थः । समाहारत्वादेकवचनम् । गंधेल्ली छाया-सरहासु, गहवई य गामिय-ससीसु । गंधोल्लिअं उद्घसियं हासहाणे य अंग आलिद्धं ॥ २७४ ॥ गंधेल्ली छाया मधुमक्षिका च । गंधोल्लिभं रोमाञ्चितम् तथा हास्यस्थाने गहवई ग्रामीणः शशी च । 'ग्रहपतित्वम् अङ्गस्पर्शो यत् 'गिलिगिलाविअं' इति आदित्य एव रूढम् न शशिनि' लोके रूढमिति द्वयर्थम् ।। (२७४) इति नायं 'ग्रहपति'शब्दसमुद्भवः ।
१ °यकारी। पा. । 'यकर्ता । पा. । २ गंजोल्लिअं मु.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org