________________
[ गुंपा
१०४]
देसीसहसंगहे बिंदु-अहमेमु गुंपा गुंदा, गुंछा उ दाढियाए वि । गुत्ती बंधण-इच्छा-वयण-लया-मउलिमालासु ॥ २७५ ॥
गुंपा तथा गुंदा बिन्दौ अधमे चेति । गुत्ती बन्धनम् इच्छा वचनम् लता प्रत्येकं द्वयर्था ।
शिरोमाल्यं चेति पञ्चार्था ॥(२७५) गुंछा तु बिन्दु-अधमयोः उत्तरोष्ठश्मश्रुणि चेति व्यर्था ।
सेज्जाए संमूढम्म गोविए तह य गुप्पंतं । गुमिलं मूढे गहणे पक्खलिय-आवुण्णएमुं च ॥ २७६ ॥
गुप्पंतं शयनीयम् संमूढम् गोपितं | गुमिलं मूढम् गहनम् प्रस्खलितम् चेति व्यर्थम् ।
__ आपूर्णं चेति चतुरर्थम् ॥(२७६)
बुसिया-विलोडिएमु कंदुय-थवएमु तह गुलिया । संचलिय-खलिय-विहंडिय-पूरिय-मूढेसु गुम्मइओ ॥ २७७ ॥
गुलिया बुसिका विलोडितम् कन्दुकः । गुम्मइओ संचलितः स्खलितः विघटितः स्तबकश्चेति चतुरर्था ।
पूरितः मूढश्चेति पञ्चार्थः ।। (२७७)
पंक-जवेर्मु गोई, गो-गोदा-गइ-सहीसु गोला य । सीया-अक्खि-ग्गीवासुं गोरा, गोणो य सक्खि-उसहेसु ॥२७८॥
गोइं पङ्कः यवश्च ।
गोरा लागलपद्धतिः चक्षुः ग्रीवा गोला गौः गोदावरी सामान्येन नदी । चेति त्र्यर्था । सखी चेति चतुर्था । गोणो साक्षी वृषभश्चेति ।
१ हलिय' पा. । २ °मुं गेहूं, मु. । पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org