________________
घारी ]
अत्र-
'गोला 'शब्दः संस्कृत समोऽपि कवीनां नातिप्रसिद्ध इत्युपात्तः । 'गोण' शब्दस्तु 'गवि' शब्दानुशासने साधितोऽपि गोणादिप्रपञ्चत्वादस्य प्रबन्धस्य इहोपात्तः ॥ (२७८)
अथ 'घ'आदयः
घणो उरत्थले, घल्लो अणुरते, घरे घंघो ।
घडि घडियघडा गोट्ठी, घरगोलीए घरोली य ॥ २७९ ॥
बिहओ वग्गो
घण्णो उरः । " घण्णो रक्त:" [ ]
इत्यन्ये ।
घल्लो अनुरक्तः ।
घंघो गृहम् ।
यथा
घरोलं गृहभोजनभेदः ।
धरिली पत्नी ।
घडी तथा घडियघडा गोष्ठी । घरोली गृहेगोधिका ।
लस्स घवणो घण्णे लग्गा - इ कह - घडीरुइणो । afseast frist भमई जं उमत्ता घरोलि व्व ॥ २१२ ॥ (२७९)
घरभोयणे घरोलं, सधम्मिणीए घरिल्ली य । घंघोरो हिंडणए. घम्मोई गंडयतिणम्मि || २८०॥
Jain Education International
१०५
घोरो भ्रमणशीलः । घम्मोई गॅण्डुत्संज्ञं तृणम् ।
यथा
घोर ! ।
सह तीए हिंड तुमं धम्मो सद्दलाइ भुंजिहिसि घरोले पुण सुरसे दिण्णे घरिल्लीए ॥ २१३ ॥ ( २८० ) जहणत्थवत्थभेदे घरघरं, आदरिसयम्मि घरयंदो । घणवाही इंदे, घरघंटी चडए यें, सउलिया वारी ॥ २८९ ॥
१ गोलिका । मु. पाठान्त । २°६ जमत्ता (यमात्ता - मरणासन्ना) पा. । मु. । ३ गडुसं पा । ४ य, सुउपा ।
For Private & Personal Use Only
www.jainelibrary.org