________________
१०६
देसीसहसंगहे
[घार
घग्घरं जघनस्थवस्त्रभेदः ।
घणवाही इन्द्रः। घरयंदो आदर्शः।
घरघंटो चटकः ।
। घारी शकुनिकाख्यः पक्षी । यथा-- घणवाहिधणुमणहरे काले घरघंटघारिसंघरणे। सयलकलाघरयंदो को जं सिढिलंतघग्घरा सरसि ? ॥२१४।।(२८१) पायारम्मि य घारो, घारंतो घेवरे चेव । गाणम्मि घायणो, भच्छिए घि, खुज्जए घिट्टो ॥२८२।। धारो प्राकारः ।
घायणो गायनः । घारंतो घृतपूरः ।
घिअं भसितम् ।
घिटो कुब्जः । यथा-- घारते भिक्खतो गेहदुवारे घिओ परियणेण ।
ओ घिट्टयायणो धिट्टयाइ घारम्मि आरुहइ ॥२१५॥ ___ अत्र-घिसइ 'ग्रसते' इति धात्वादेशेषूक्तः इति नोक्तः ॥(२८२) भेके घुग्घुरि-घुरुघुरिणो, घुत्तिय-घुसिणिया गविट्ठम्मि । धुंघुरुडो उक्केरे, घुग्घुस्सुसयं ससंकभणियम्मि ॥२८३॥ घुग्घुरी तथा घुरुधुरी मण्डूकः । धुंधुरुडो उत्करः। घुत्तियं तथा घुसिणियं गवेषितम् । । घुग्घुस्सुसयं साशङ्कभणितम् । यथा-- पसरिअघुग्घुरिघुरुघुरिनिरवे सा घुत्तिय तिमिरघुघुरुडे । ता घुसिणसु दुइ ! तुम इय घुग्घुस्सुसइओ चवइ को वि ॥२१६॥
१ कालि घ° पा. ( २ °यलो, भ° पा.। ३ घुत्तिएह धुं मु. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org