________________
१०७
घोलिय ]
बिडओ वग्गो अत्र-'घुसिणं' कुङ्कुमम् इति 'घुसृण'शब्दसंभवम् । तथा घुट्टइ पिबति । घुलइ, घुम्मइ पूर्णते । घुसलइ मथ्नाति । एते धात्वादेशेषूक्ता इति नोक्ताः॥२८३॥ कण्णोवकणियाए घुणधुणिया, घुसिरसारं अवण्हाणे ।
घुट्टघुणियं गिरिंगंडे, घुग्घुच्छणयं च खेयम्मि ॥२८४॥ घुणधुणिया कर्णोपकर्णिका । घुट्टधुणियं गिरेगण्डम्-पृथुशिला । घुसिरसारं अवस्नानम्-मसूरादीनां घुग्घुच्छणयं खेदः । पिष्टम् । यथातुह आगमधुणघुणियं सोउं चइऊण घुसिरसाराई । घुघुणिएमु घुग्घुच्छणेण वच्चंति रिउवहुया ॥२१७॥ ___ अत्र-'घूओ' उलूकः इति 'घूक' शब्दभवः ।। (२८४) घोरी सलहविसेसे, घोसाली सरयवल्लिभेयम्मि । घोरी शलभपक्षिविशेषः ।
घोसाली शरदुद्भवो वल्लिभेदः । अत्र- 'घोडो' अश्वः इति 'घोट'शब्द
भवः । यथा--- सिरिकुमरवाल ! णरवइ ! तुह तुरया घोरिणो व्व अगणिज्जा । कवलंति वेरिपत्थिवबलाई घोसालियादलाई व ॥२१८॥
अत्र-'घोलइ' घूर्णते इति धात्वादेशेषूक्तः इति नोक्तः ।।
अथ अनेकार्थाःघट्टो कुसुभरत्ते, सरियातूहम्मि, वंसे य ॥२८५॥
घट्टो कुसुम्भरक्तं वस्त्रम् नदीतीर्थम् वेणुश्चेति व्यर्थः ॥ (२८५) घम्मोडी मज्झण्हे, मसए, गामणितिणे चेव । घोरो णासिअ-गिद्धेसु, घोलियं सिलयले हढकए य ॥२८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org