________________
दुत्थं
तथा
दुइम ] पंचमो वग्गो
[ १६९ दुक्कर माघे रात्रौ चतुर्यामस्नानम् ।
दुब्बोल्लो उपालम्भः । दुक्खं जघनम् । दुली कूर्मः । दुद्धओ समूहः।
अत्र-दुहं असुखम् इति 'दुःख'शब्दभवत्वान्नोक्तम् । यथा--- दुक्करवेविरतणुए ! पिहुदुत्थे ! णिअयदुक्खभारेण । जइ दुलिदुद्धयखुद्धा पडसि तुमं ताणु कस्स दुब्बोल्लो?॥३४९॥(४४१) दुद्दोली अ दुमाली, दुल्लग्गं अघडमाणम्मि । दुहवजणम्मि दुत्थोह-दूसला हलो चेअ ॥४४२॥ दुद्दोली वृक्षपङ्क्तिः ।
दुत्थोहो दुल्लग्गं अघटमानम् ।
दूसलो
दूहलो त्रयोऽप्येते दुर्भगवाचकाः । 'दूहव'शब्दस्तु 'दुर्भग' शब्दभव इति नोपात्तः । दूसल-अदूहलाणं पेम्म दुत्थोहए ! सुदुल्लग्गं । किं कह वि कया वि मरुत्थलम्मि पल्लवइ दुद्दोली १॥३५०॥(४४२) दुम्मुह-दुमणीओ कवि-छुहासु, दुग्घुट्ट-दूणया हत्थी ।
दुज्जायं वसणे, दुक्कुहो असहणम्मि, दुद्दमो दिअरे ॥४४३।। दुम्मुहो मर्कटः ।
दुज्जायं व्यसनम् । 'दहिमुह' शब्दोऽपि देश्यः कपिवाची । दुक्कुहो असहनः । कैश्चिदुक्तः ।
अगेचकिनि अपि लक्ष्येषु दृश्यते । दुमणी सुधा ।
दुद्दमो देवरः । दुग्घुट्टो
तथा दूणो हस्ती।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org