________________
१६८ ]
देसीसहसंगहे
[ दिअसिययथा-- पुरिसदियाहम ! दिअलिअदियझे ! विक्खसि ण तीइ दिप्पंतं । जं दिव्वासाभवणे दिअअंतसमयंसि णागओ सि तुमं ॥३४६॥(४३८) सयभोषणे दिअसियं, पुचण्हयभोअणे य दिअहुत्तं । बाले दिल्लिदिलिओ य दुद्धगंधियमुहो चेय ॥४३९॥ दिअसियं सदाभोजनम् । दिल्लिदिलिओ “दिअसियं अनुदिनम्" [ ] इत्येके । तथा दिअहुत्तं पूर्वाणभोजनम् । दुगंधियमुहो बालः ।
यथा
मह दुद्धगंधियमुहा दिल्लिदिलियस्स तस्स सेवाए। दुरे दिअसियवत्ता दिअहुत्तकए वि तम्मति ॥३४७॥ (४३९) दियधुत्तओ य कागे, कक्किडे दीवओ चेव ।
संखम्मि दीहजीहो, दुल्लं वथम्मि, दुत्ति सिग्धम्मि ॥४४०॥ दियधुत्तो काकः ।
दोहजीहो शङ्खः । दीवओ कृकलाशैंः ।
दुल्लं वस्त्रम् ।
दुत्ति शीघ्रम् । अत्र-दिवाइत्ती चाण्डालः । इति 'दिवाकीर्ति'शब्दभवत्वान्नोक्तः ।
यथा
ओ ! दीहजीहउज्जलदुल्लो गामणिजुयाणओ दुत्ति । दित्तधुयमुक्कमलकलुसमत्थओ दीवओ व्व उम्मुहइ ॥३४८॥(४४०) दुत्थं दुक्खं जहणे, दुली य कुम्मम्मि, दुद्धओ णिवहे । माघण्हाणे दुक्कर, अवि दुब्बोल्लो उवालंभे ॥४४१॥
१ ज्झ ! दि° पा. । मु. । २ सयणम्मि णा पा. । ३ सइभी मु. । १ सः मु. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org