________________
दिया हम ]
दरुम्मिल्लं घनम् । दरमत्ता बलात्कारः । दरंदरो उल्लासः ।
यथा
दरवल्लहाइ तुह तह ण सिणेहदरंदरो दरुम्मिल्लो |
ता जर दरमत्ताए दरवल्लणिहेलणम्मि तं रमसि ॥ ३४४ ॥
दाओ प्रतिभूः ।
दारो तथा दोरो कटिसूत्रम् ।
दालियं चक्षुः ।
अत्र - दव्वीअरो सर्पः इति 'दवकर' शब्दभवः । दक्खव दर्शयति । इति धात्वादेशेषूक्तः इति नोक्तौ ॥ (४३६)
दाओ पsिहू, कंची दार-दोरा य, दालियं णयणे । दारिय- दारद्वता - दादलिया वेस - पेड- अंगुलिया ॥४३७॥
पंचमो वग्गो
दारिया वेश्या ।
दारता पेटा ।
दादलिया अङ्गुलिः ।
अत्र - दाव दर्शयति । इति धात्वादेशेषूतमिति नोक्तम् ।
यथा
दरवल्लहो दयितः । दरवल्लणिहेलणं शून्यगृहम् ।
•
दिओ दिवसः ।
दियो सुवर्णकारः ।
दिपतो अनर्थः ।
Jain Education International
चलदालिय-दादलिआण रणिरदाराण दारियजणाण । दोरेवो दारüताए जणअत्थवल्लणयदाओ || ३४५॥ (४३७) दियहम्मि दिओ, सुण्णार- अणत्थेसुं दियज्झ-दिप्पंता । दिव्वासा चामुंडा, जडे दिअलिओ, दियाहमो भासे ॥४३८ ||
दिव्वासा चामुण्डा | दिअलिओ मूर्खः ।
दियाहमो भासपक्षी ।
१ ओदा पा. २ ताई जपा.
[ १६७
For Private & Personal Use Only
www.jainelibrary.org