________________
[ दवर
१६६ ]
देसीसहसंगहे दवर-दहिहा तंतु-कविठेमु, दइय-दयाइया आविए ।
दडवड-दहिउप्फ-दयावणा य धाडि-णवणीअ-दीणेसु ॥४३४|| दवरो तन्तुः ।
दडवडो धाटी। देहिट्ठो कपित्थः ।
दहिउप्फ नवनीतम् । दइयं तथा
दयावणो दोनः । दयाइयं रक्षितम् ।
अत्र-दरिओ दृप्तः इति 'दृप्त'शब्दभवः । दसइ दर्शयति । इति धात्वादेशेषूक्तः इति नोक्तौ ।
यथा--
दइयदयावणय ! तुमं दवराहतणू दहिवट्टथणी । दहिउप्फकोमलंगी विरहदडवडा दयाइउं जोग्गा ॥३४२॥ (४३४) दवहुत्तं गिम्हमुहम्मि, दहित्थारो दहिसरम्मि।
दहवोल्ली थालीए, दरवल्ल-दयच्छरा य गामेसे ॥४३५॥ दवहुत्तं ग्रीष्ममुखम् ।
दहवोल्ली स्थाली। दहित्थारो दधिसरः।
दरवल्लो तथा दयच्छरो ग्रामस्वामी। "दहित्थरो" [ ] इत्यन्ये ।
यथा
सदहित्थारयदहिणा णवदहवोल्लोइ विरइयकरंबं । दवहुत्ते अलहंतो दरवल्ल ! दयच्छरो सि कहं ? ॥३४३।। (४३५/ णिबिडम्मि दरुम्मिल्ल, दरमत्त-दरंदरा हढ-उल्लासा । दरवल्लहो य दइए, दरवल्लणिहेलणं च मुनघरे ॥४३६॥
१ "कपित्थे स्युः दधित्थ-ग्राहि-मन्मथाः" (दधित्थ-दहिह) [अमरको• कां० २ वनौषधिव. *लो. २१] २ रयं द पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org