________________
दंतिअ ]
पंचमो वग्गो
अथ 'द' आदि :'दरं अद्धे, देय अंबू, देतो कडए, वो य गग्गरए । दच्छं तिक्खे, सुत्तकणयम्मि दंडी दसेरो य ||४३२॥
'दरं अर्धम् ।
* दयं जलम् । “दयं शोकः " [ ]
इत्यन्ये ।
दंतो पर्वतैकदेशः ।
दवो गद्गदः । 'परिहासवाचकस्तु 'दवो' 'द्रव' शब्द
भवः ।
वनवह्निवाची तु संस्कृतसमः ।
यथा
-
--
दच्छं तीक्ष्णम् ।
दंडी तथा दसेरो सूत्रकनकम् ।
दच्छतवं केण कथं दंते सहि ! दरदयम्मि को पडिओ ? | जो दंडिमंडियउरो सदसेरं दवसरं तुमं रेंमइ ॥ ३४० ॥ (४३२) सोयम्मिद, दअरी सुराइ, दमओ दरिदम्मि |
दत्थर - देवखज्जा करसाडय - गिद्धेसु, दंतिओ ससए ॥ ४३३ ॥
दसू शोकः ।
दअरी सुरा ।
दमओ दरिद्रः ।
यथा
[ १६५
"दंडी डंडीवत् सूचीसंघटितवस्त्रयुगम् अपि” [ ] इत्यन्ये ।
Jain Education International
दत्थरो हस्तशाटकः ।
दक्खज्जो गृध्रः ।
दंतिओ शशकः ।
दक्खज्जेण झडप्पअदत्थर संछन्नदं तिअयमंसे ।
कुणइ दसुं आरडंती दअरीपाणाउला दमयवेसा ॥ ३४१॥ (४३३)
१ "दलं शस्त्रीछदे अर्ध - पर्णयोः " ( दल-दर ) [ हैमभनेका० कां० २ श्लो० ४८१ ] २ " द्यति तृष्णां दकम् ” (दक - दय) [ उणा० सू० ३३| अभिधा०] ३ " दन्तकाः तु बहिस्तिर्यक्प्रदेशा निर्गता गिरेः " [ अभिघा० कां० ४ श्लो० १०० ] तथा " दन्तः दशनसानुनोः " [ हैमअनेका० कां० २ श्लो० १६९] ४ रडइ ( रटति - जल्पति ) पा. । ५ " दाक्षाय्य - गृध्रौ ” [अमरको० क० २ सिंहादिव० श्लो० २१]
For Private & Personal Use Only
www.jainelibrary.org