________________
[ थाह
१६४]
देसीसहसंगहे यथाथोरभुअथंभ ! इण्हि तुह थोहेणं रणे हयवईओ । सुयभिक्खणिमित्तं रिउसुद्धंतवहूउ थोलं उड्डंति ॥३३९॥
अथ अनेकार्थाःठाण-उण्ड-पिहुसु थाहो, निन्नेहदय-दरिएमु थिण्णो वि ॥४२९॥ ठाणं स्थानम् , उण्डं गम्भीरजलम्, पृथु थिण्णो निःस्नेहदयः दृप्तश्चेति द्वयर्थः । विस्तीर्णम् तत्र त्रयेऽपि 'थाह' शब्दः। "थाहो दीर्घः' [ ] इत्यन्ये ।
तत्र 'थक्कइ' तिष्ठति, फक्कति च इति धात्वादेशेषूक्तमिति नोक्तम् । 'थिप्पइ' विगलति, तृप्यति च इति धात्वादेशेषूक्तमितोह नोक्तम् ।। (४२९) भयरहिय-णिब्भरेसुं बद्धसिरक्के य थिरसीसो ।
दरकुवियवयणसंकोयण-मोणेसु थुडुकियं चेय ॥ ४३० ॥ थिरसीसो निर्भीकः निर्भरैः सशिर- । थुईंकियं दरकुपितवदनसंकोचनम् मौनं स्त्राणश्चति व्यर्थः ।
| चेति द्वयर्थम् ।। (४३०) पासायसिहर-बप्पीहएमु रप्फे तहा थूहो। थेणिल्यियं हरिय-भएसु, रजग-मूलएमु थोवो वि ॥ ४३१ ॥
थूहो प्रासादशिखरम् चातकः वल्मीकं चेति व्यर्थः । थेणिल्लियं हृतम् भीतं च । थोवो रजकः मूलकश्च ॥ ( ४३१)
१ °रः बद्धशिर' मु. । २ "स्तोकः स्यात् चातक-अल्पयोः” [हैमअनेकार्थ कां० २ श्लो० २१] (सं० स्तोक-थोम-थूह) । ३ थोओ पा. । मु. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org