________________
[ १६३
थोल]
पंचमो वग्गो थुलमो दूसे, थुक्कियं उन्नयए, थुड्डहीरं अवि चमरे । थुरुणुल्लणयं सेज्जा, वाययभंडम्मि थूरी य ॥४२७॥ थुलमो पटकुटी ।
। थुड्डहीरं चामरम् । थुक्कियं उन्नतम् । अम्बूकृते तु । थुरुणुल्लणयं शय्या । थुक्कियं 'थूत्कृत'शब्दभवमेव । । थूरी तन्तुवायोपकरणम् ।
यथातुह थुक्कियअंसरिउणो थुरुणुल्लणय-थुड्डहीर-थूलमाई । ओमुत्तूण पणहा थूरिकरा तंतुवायवेसेण ॥३३७॥(४२७) शृणो तुरए, कोलम्मि थूलघोणो य, बिंदुए थेवो । थेरो के थेरासण-थेवरिया पउम-जम्मतूरेसु ॥४२८॥ थूणो अश्वः ।
थेरो ब्रह्मा । थूलघोणो सूकरः ।
'थूणो' 'थेणो' चोरः इति स्तेनथेवो बिन्दुः । 'स्तोक'वाचकस्तु शब्दभवौ । 'थेव'शब्दः 'स्तोक'शब्दभव एव । थेरासणं पद्मम् ।
थेवरियं जन्मनि तूर्यम् ।
यथाउक्कण्णियरविथूण-आइथूलघोणं अणज्झयणथेरं । थेरासणअंकजिण ! तुह थेवरियं जणइ हरिसजलथेवे ॥३३८॥(४२८)
कमपिहुवढे थोरो, बलम्मि थोहं च, खोलए थोलो। थोरो क्रमपृथुपरिवर्तुलः । । थोहं बलम् । स्थूलार्थस्तु 'स्थूल' शब्दभव एव । । थोलो वस्त्रैकदेशः ।
१ स्थूल र्यः 'यार'शमः इति तात्पर्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org