________________
११४.
चिच्च-चिच्च-चेत्य । चित्+य । चित संज्ञाने ।
चित्ते साधु चित्यम् , अथवा
चेतसि मनोहरम् चेत्यम्-चेतस्+य-षो । चिच्ची-चिच्ची-चित्या । चित्यः अग्निः ५।१।२५॥ चिचिणि चिंचिणि चिञ्चा । "चिञ्चिमायते अम्लत्वात् मुखं यया चिंचिणी चिचिणी असौ चिञ्चा"-अ२० क्षी२० । भनि. शे० ।
मलिगा । चिंचा-चिंचा-चिञ्चा। चिंचणी-चिंचणी-चञ्चनी-चिञ्चनी-पृषा० । चञ्चति इति चञ्चनी--पृषो०
-चिञ्चनी । चञ्च्+अन+ई । चञ्चु गतौ ।
चिंच् इति अणति चिंच्+अणू-ई । अण् शब्दे । गा० २९७-चिल्लिरी-चिल्लिरी-झिल्लि अथवा झिल्लिका । झिल्ली वाद्यभेदः
तत्तुल्यशब्दा झिल्लिका चक्राख्या । झिल्ल् इति कायति शब्दायते झिल्लिका । झिल्लू+इ+क+आ पृषो. अथवा "झिल्ली वाद्यभेदः तद्वत् कार्यात शब्दायते झिल्लीका बाहुलकात् ह्रस्वत्वे झिल्लिका' समि० "झीरुका चीरी झिल्लिका'--
अभ२० क्षी२० । चिमिण-चिमिण-चिमिन-चमति भुङ्क्ते इति चिंमिन- माय ते विभिन.
चम्+इन (२८४) चम् अदने । चिरया-चिरया-चर्या-जनः यस्यां चरति सा चर्या-मां माणस यरे-पाय
3 रे ३२ ते. चर+य ।५।३।९९। चर् गतौ भक्षणे च ।। चिक्खल्ल-चिक्खल्ल-चिखल्ल- पृष। स्खलन्ति जना यस्मिन् स चिस्खलः
अथवा चास्खलीति जनः यस्मिन् सः-मासेमा वारंवार २५लित थाय ते. स्खल्+यङ-चास्खल+अ । स्खल चलने-भाषा-'
यिन' गाम मिली.
चिकिल (९० ४८४) अमि. यि० । “चिखल्लश्च" २५२० क्षी२० । “चिस्कल्लो देश्यां संस्कृतेऽपि"- अभि० यि० । चिल्लूर-चिल्लूर-चिल्लूर-चित् गशीकृतं धान्यं लूरति इति चिल्लूरम् - ... बाप मेगा थये। धान्यने उटी नाणे ते. चित्+लूर+अ ।
८।४।१२४। छिद्ने महले श्रीतम लूर १५२।५ छे. चीयते इति चित् चि+विप् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org