________________
૧૭
चेलुप-चेलुंप-चेलुम्प । अक्षतधान्यस्य चयं समूह लुम्पति-भाधान्यना
गाना यू३। ४३-मांडी नामे ते चेलुम्प (पृषो०)। चय + : लुम्प्+अ । लुप् छेदने । गा० २९८-चिलिच्चिल-चिलिच्चिल-चिलच्चिल। (पो०) (G. १७)
चिलिच्चील-चिलिच्चील-चिलच्चील) चिलत् शैथिल्ये । .. चित्तठिअ-चित्तठिअ-चित्तस्थित । चित्तं स्थितं यस्य तु यित्त स्थित
छे-सतु छे ते चित्तस्थित । चित्त+स्था+इत । स्था गतिनिवृत्तौ । चिरिहिट्टी-चिरिहिट्टी-चिरहेट्टी। चिरं हेटते बाधते इति चिरहेट्टी-(पो०)
भावामा ५वी वाथा सामा मत सुधी पी। रेते-चिरं+
हेट+ई । हेट विबाधायाम् । चिणोट्ठी-चिणोट्ठी-चीनोत्थी-शिखण्डिका । चीन+उत्थी। उत्+स्था-उत्थान
क+इ । स्था गतिनिवृत्तौ । चीनवत् उत्थी-चीनोत्थी-यी! नामना ધાન્યની પેઠે ઉઠેલી-એ ધાન્યની જેવી. ચીણો નામનું ધાન્ય પ્રસિદ્ધ છે, જે ઘણું જ સુંવાળું હોય છે. એના ઢગલા ઉપર પગ મૂકવા જતાં પગ અંદર જ સરકી જાય છે. ચિણોઠી' પણ એ જ જાતની १२तु छे. "चीनकस्तु काककङ्गुः" थी। जागा भाटे संग नामना घान्य । छे. नि. शे०मां शिखण्डिका काकशिम्बिका काकपीलु, काकादनी, काकनखी, काकचिञ्चिका, चटका कोरे नाम थियो?
માટે આપેલ છે. चित्तदाउ-चित्तदाउ-चित्तदाय । चित्तं दयते पालयति चित्तदायः दै+अ-दाय ।
चित्त+दाय । दै पालने । गा० २९९-चिफुल्लणी-चिंफुल्लणी-चित्फुल्लनी-गारी वित्त मुशरे ते.
चित्+फुल्ल+अनी । फुल्ल विकसने । चिरिचिरा-चिरिचिरा-चिरसिरा-ainी-मा सुधी-सिर-दमी था। चिरिचिंरा-चिरिचिरा-चिरंसिरा-सांभी सिक-सामी था. चिंचइअ-चिंचइअ-चञ्चकित (पो०) चिञ्चकित । चञ्च्+अक+इत ।
___चञ्च् गतौ । । चिद्दविअ-चिदविअ-चिद्रवित-चित्+द्रवित । द्रवितं चित् यस्मिन् तत्
चिद्रवितम्-मा चित्त द्रवित थाय ते. चित्+द्रु+इत । द्रु गतौ । 'निनाशित' २५थ लेता 'विद्दविअ' ५४ न मे ५९५ व अने च स२५॥ पयाता वाथी 'विद्दविअ' २ से चिद्दविअ ५४ थयेटी सा छे. वि+द्रवित-विद्रवित ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org