________________
वर्ग
पियणं दुग्धे, आज्ञायां पिणाई, दाडिमे पिंडीरं । ऊर्णाfपपीलिकायां च पिप्पडा, मर्कटे पिगंगो ॥५१०॥
पियण - पिबन - पयस् - दूध - पीवा योग्य दूध पिणाई - आज्ञा आदेश
पिंडीर — पिण्डीर - दाडम
उधारगाथा-
लेढि पिंडीरं पियणं पिब मा कुरु पिप्पडाशङ्काम् । यावत् पिणारं ददत् पिगंगमुखो न पति धनिभट्टः ||४९५|| न्यांसुधीभां वांढरा नेवा भुवा घं-लट्ट- आज्ञा हेतेो-४२तोન આવે ત્યાં સુધીમાં તું દાડમને ચાટ, દૂધ પી અને ઊનના કીડાની શંકા ન ર
पिणाअ - बलात्कार - पराणे
पियमा
बलात्कारे पिणाओ, पित्रमा फलिन्याम्, पिंजियं विधुते । पिलणं पिच्छिलदेशे, सखी पिउच्छा, गुदे पितं ॥ ५११ ॥
पिलण -- पिच्छिल-लपसणी जग्या-चीकणी
जग्या
प्रियतमा - फलिनी-कांग, सुगंधी
पिंजिय । - पिजित पिंजियय ] पिजितक
૨૯૫
पिप्पडा -- पिपीलिका- ऊननी कोडी-छनमां थतो कीडो
पिंगंग - पिङ्गाङ्ग- मांकडो - वांदरो
घडलो
पींजवु, पींज्युं
Jain Education International
पिउच्छा-सखो
पिन - पृष्ठान्त - पीठनो अंत-छेडो- गुदा
१ जुवो 'पिब्ब' ऊपरनुं टिप्पण गा० ५०८. २ अमरकोशनो टीकाकार महेश्वर कहे छेके 'रस' नामनो कोशकार तथा त्रिकांडशेष नामना कोशनो कर्ता “दादिम-सार-1 र-पिण्डीर - स्वाद्वम्ल - शुकवल्लभाः " [अमरको० महेश्वरटी० कां० २ वनौषधिव० लो० ६४ तथा त्रिकाण्डशेषकोश ] 'दाडम' ना पर्याय माटे 'पिण्डीर शब्द नोंधे छे.
१ अमरकोशमां ( वनौषधिवर्ग कां० २ श्लो० ५५) 'कांग' माटे बार शब्दो आपेला छे तेमां एक शब्द 'महिलाह्वया' छे तेनी व्याख्या करतां अमरकोशनो टीकाकार कहे छे के ( " महिलायाः खियाः आह्वय इव आह्वयः यस्याः सा - महिलाया समग्रनामभिः अभिधीयते इत्यर्थः ) जेरला शब्दों स्त्रीवाचक छे ते बधा पण 'कांग' माटे वपराय छे. ए जोतां प्रस्तुत 'पिश्रमा' अने सं० 'प्रियतमा ए बन्ने शब्दो सरखावी शकाय एवा छे.
२ 'पिञ्ज' (गण दसमो) धातुनु भूतकृदंत 'पिजित' थाय छे.
३ पृष्ठस्य अन्तः पृष्ठान्तः- पोठनो छेडो-गुदा. गुदा. पीठनो छेडो ज छे. पाठांतरभा 'पिट्टत' के पेट्टेल छे. 'पिट्ट+अंत' अथवा 'पेट्ट+अंत' एटले पेटनो छेडो-गुदा.
For Private & Personal Use Only
www.jainelibrary.org