________________
देसीसहसंगहे.
[सण्णतिय"उअह पमुच्छंतीए दवाइरित्ताई जंपमाणस्स । वद्धणियाइ पहारो दिण्णो असईइ
दिअरस्स" ॥[ ] इति । तदेवं बहुदेशीपर्यालोचनेन 'समुच्छणी'प्रभृतयः 'बहुकारिका पर्याया इति निश्चितम् अस्माभिः । यथा
संडोलिओ सि तइया समुच्छणिकराइ सोहणीहत्थ !। लक्खिज्जइ सच्चविध सिद्धं संगोढणाहरेण तुह ॥५७९॥ (७२३) परितावियम्मि सण्णत्तियं च, संपत्तिया बाला ।
संदट्टयं च संलग्गयम्मि, सच्चेवियं रइए ॥७२४॥ सणत्तियं परितापितम् ।
संदट्टयं संलग्नम्-'क' प्रत्ययाभावेसंपत्तिआ बाला ।
संद इति अपि। 'पिप्पलीपत्र वाचकः अपि
'संदट्ट संघट्टः' [ ] इति अन्ये । 'संपत्तिआ' शब्दो लक्ष्येषु दृश्यते। | सच्चेवियं रचितम् । यथा
संपत्तियाइ सण्णत्तियम्मि तुज्झ विरहग्गिणा हिअए । सच्चेवियाउ माला संदट्टजलद्दया य सुक्कंति ॥५८०॥ (७२४) सइलंभ सइदिहँ सइमुह-सइदंसणाई मणदिटे ।
संखबइल्लो हालियछंदोत्थाइरबइल्लम्मि ॥७२५॥ सइलभं सइदिटुं सइसुहं सइदंसणं एते | संखबइल्लो हालिकच्छन्दोत्थायी चत्वारः अपि 'चित्तावलोकितार्थाः। | बलीवर्दः । यथा
सहि ! णिसि सइसुहसउहे सइदंसणसयणम्मि सइदिहो । संखबइल्लो व पिओ सइलम्भरईअ ता विहाणं जा ॥५८१॥ १ चिन्ताव पा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org