________________
बाई अहमो धन्गो
[ २७५ ___अत्र-संखुड्डइ रमते । संदाणइ अवष्टम्भं करोति । संनामइ आद्रियते । संगलइ संघटते । संदुमइ, संधुक्कइ प्रदीप्यते । संभावइ लुभ्यति । एते धात्वादेशेषु उक्ता इति न उक्ताः । (७२५)
ससराइयं च णिप्पिटे, समइच्छियं अइते ।
मोरे सइलासय-सिण्टा, खंदे सइसिलिंबो य ॥७२६॥ ससराइयं निष्पिष्टम् ।
सइलासओ तथा सिण्टो मयूरः । समइच्छियं अतिक्रान्तम् ।
सइसिलिंबो स्कन्दः। यथासइलासयपिअसमए असमइच्छियअवहि आगए दइए। ससराइयविरहदुहा सहि ! णच्चसु सइसिलिंबसिंण्टो व्व ॥५८२॥(७२६) कितवे सअक्खगत्तो, सेलूसो, जलघरे समुदहरं । सवडंमुहो अहिमुहे, धम्मच्चत्तोसहे सइरवसहो ॥७२७।। सअक्खगत्तो तथा सेल्सो कितवः । सवडंमुहो अभिमुखः । समुद्दहरं पानीयगृहम् ।
सइरवसहो धर्माय त्यक्तः वृषभः । यथा
सेलूसहारिणट्ठो सवडंमुहसइरवसहपक्खलिओ। एसो सअक्खगत्तो लुक्कइ वेसासमुदहरे ॥५८३॥(७२७) सत्तावीसंजोअणं इन्दु, सवयम्मि समरसदहयं ।
जाण विसीए सारिं, सालं साहाइ, केसरे साइं ॥७२८॥ सत्तावीसंजोअणो इन्दुः।
सारी वृसी-ऋषीणाम् आसनम् इत्यर्थः। समरसद्दहओ समानवयाः । "सारी मृत्तिका" इति अन्ये ।
साला शाखा।
साई केसरम् । १ सिंढा मु. । २ सिढो मु. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org