________________
२७६ ]
देसीसहसंगहे
[गामुद्द
यथा
सत्तावीसंजोअणमुही समरसदहय ! तुह कए सा । सालतले सारिठिया अच्चइ चंडि ससाइपउमेहिं ॥५८४॥(७२८) सामुद्दो बरुए, सावओ य सरहम्मि, सामियं दइढे ।
सामंती समभूमीइ, सामरी सिबलीए य ॥७२९॥ सामुद्दो इक्षुसदृशं तृणम् ।
सामन्ती समभूमिः । सावओ शरभः ।
सामरी शाल्मलिः । सामियं दग्धम् ।
यथा--
सामरि-सामुद्दघणं दवग्गिणा सामियं गईंद ! वर्ण । इण्डिं सामंतीए सावयभीओ कहं होसि ? ॥५८५॥(७२९) साराडी आडीए, सारं देवहरयम्मि।
साउल्लो अणुराए, सालंकी सालही य सारिआइ ॥७३०॥ साराडी आटिः ।
साउल्लो अनुरागः । साणूरं देवगृहम् ।
सालंकी तथा सालही' सारिका ।
यथा
साराडि व्व णइं सा तरिअ उड्डिय सालहि व्व साउल्ला । सालंकिफुडालावा आवइ संकेयसाणूरं ॥५८६॥
अत्र-सामत्थं सामर्थ्यम् इति 'सामर्थ्य'शब्दभवम् । तथा साहइ कथयति । सारइ प्रहरति । एतौ धात्वादेशेषु उक्तौ इति न उक्तौ । (७३०)
साइयं अवि सकारे, सायंदूला य केअईए य । सासवुलो कविकच्छू, सारमियं संभरावियए ॥७३१॥ १. ही शारि° पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org