________________
सिंबोर ]
अट्ठमो वग्गो
[२७७
साइयं संस्कारः ।
सासवुलो कपिकच्छूः । सायंदूला केतकी।
सारमियं स्मारितम् । यथा
थिरतत्तसाइयाण वि उप्पाइंतीइ कामकंडूई । सारमिया सासवुलं सायंदूले ! तए अम्हे ॥५८७॥(७३१) सालंगणी य अहिरोहणीए, साहेज्जओ अ अणुग्गहिए ।
साइज्जियं अवलंबियं, अवगयमोहम्मि साहरओ ॥७३२॥ सालंगणी अधिरोहणो । | साइजियं अवलम्बितम् । साहेज्जओ अनुगृहीतः । । साहरओ गतमोहः । यथा--
साइज्जियणेमिजिणो अंबासाहेज्जओ अहिरुहेसु । सग्गारोहणसालंगणिं व साहरय ! उज्जिंतं ॥५८८॥(७३२) सारिच्छिय-सेआलीओ दुव्वा, सारहम्मि साहिलयं ।
सालाणओ थुए, साहंजय-साहजणा य गोखुरए ।।७३३॥ सारिच्छिया तथा सेआली दूर्वा । | सालाणओ स्तुतः । साहिलयं मधु ।
"स्तुत्यः” इति अन्ये ।
साहंजओ तथा साहंजणो गोक्षुरः । यथा--
साहिलयवयण ! सेआलिसाम ! सालाणअ ! पसिअ जं अहं । साहंजणेहिं सारिच्छिछन्नसाहंजए पहे खलिया ॥५८९॥
अत्र-साहरइ, साहट्टइ संवृणोति । सारवइ समारचयति । सामग्गइ श्लिष्यति । सामयइ प्रतीक्षते । एते धात्वादेशेषु उक्ता इति न उक्ताः ।(७३३)
सिग्गो खिन्ने, सिंद रज्जू, कुक्कुड-किसेसु सिहि-सिंगा। मच्छम्मि सित्थि-सीहंडया, पलालम्मि सिप्प-सिंबीरा ॥७३४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org