________________
२७८] देसीसहसंगहे
[ सिंदीसिग्गो' खिन्नः ।
सित्थी तथा सोहंडओ मत्स्यः । सिंदू रज्जुः ।
यस्तु एतौ 'सिद्धि''पिण्डिका'वाचको सिही कुक्कुटः ।
आह स देश्यन्तरानभिज्ञः भ्रान्त एव । सिंगं कृशम् ।
सिप्पं तथा सिंबीरं पलालम् । यथाजगज़य ! सीहंडयद्धय ! सिहिधय! तुह सिंदुबद्धसिप्पभरो । सिग्गो सिंगो सिंबीरसेवले लुलइ सिथिओ व्व रिऊ ॥५९०॥(७३४) सिंदी-सिंदोला खज्जूरी, सूईइ सिव्वि-सिव्विणिया। सिंडं मोडियए, 'सिण्टा-सिंबाडीउ णासियाणाए ॥७३५॥ सिंदी तथा सिंदोला खर्जुरी। सिंडं मोटितम् । सिव्वी तथा सिव्विणी सूची । सिण्टा तथा सिंबाडी नासिकानादः।
यथा ----
सिंदिवणे सिंदोलतले सिण्टं सुणिय सिव्विसममइणो । सिव्विणिबुद्धी सिंडंगी सिंबाडीइ उत्तरं देइ ॥५९१॥(७३५) परिपाडियम्मि सिद्ध, रज्जे सिज्जूर-सिंदुरा ।
भूयगहियम्मि सिंपुरं, उंछे सिलओ, सिमुम्मि य सिलिंबो ॥७३६॥ सिद्धं परिपाटितम् ।
सिंपुरं भूतगृहीतम् । सिज्जूरं तथा सिंदूरं राज्यम् । . सिलओ उञ्छः ।
सिलिंबो शिशुः । यथासिद्धपरकुंभिकुंभत्थल ! हरिसिंदूर ! सारसिज्जूर ! । सिंपुअरुवा रण्णे जिअंति सिलएहिं तुह रिउसिलिंबा॥५९२॥(७३६)
१. 'ग्गो श्रान्तः पा. । २ सिंढा-मु. । “सेण्टितादिकं च अनक्षरश्रुतम्'नन्दिसत्र वृ०पृ०१८९ प्र० । ३. सिंहूँ मु. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org