________________
सीय ]
अहमो बन्यो सिंगय-सिंघुअ-सिंगिणि-सिद्धत्था तरुण-राहु-गो-रुद्दा।। सिसिरं दहिम्मि, सिहिणा थणेसु, वरुणे सिअंग-सुरजेवा ॥७३७॥ सिंगओ तरुणः ।
सिसिरं दधि । सिंधुओ राहुः।
सिहिणा स्तनाः । सिंगिणी गौः।
सिअंगो तथा सुरजेद्रो वरुणः । सिद्धत्थो रुद्रः। यथासिद्धत्थ-सिअंगाण वि सिहणिज्जं सिंगिणीसिसिरखाय ।। पिहुसिहिणि सिंगय ! सिंघुअमुह ! सुरजेट्टदिसि णियसु ॥५९३॥(७३७) डमरम्मि सियाली, विड-जलणेसु सिरिंग-सिंदुवणा। हंसम्मि सिरिवओ, सिरिमुहो मयमुहे, सिरिद्दही पविया ॥७३८॥ सियाली डमरः ।
सिरिवओ हंसः । श्रोवदपक्षिसिरिंगो विटः ।
वाचकस्तु 'श्रीवद' शब्दभवः । सिंदुवणो अग्निः ।
सिरिमुहो मदमुखः-मदः मुखे यस्य इति विग्रहः ।
सिरिदही खगपानभाजनम् । अत्र-सिहइ स्पृहयति । सिंपइ सिञ्चति । एतौ धात्वादेशेषु उक्तौ इति न उक्तौ । यथाओ ! पियइ रिऊ विरइयसियालिए तुह पयावसिंदुवणे । सिरिमुहसिरिंगहसिओ पत्थिव ! सिरिवसिरिदहीइ जलं ॥५९४॥(७३८) सिहरिणि-सिहरिल्ला मज्जियाए, सिंगेरिवम्म अवि रप्फे । सिरिवच्छीवो सुद्धो गोवाले, सिस्थए सीअं ॥७३९॥ सिहरिणी तथा सिहरिल्ला मार्जिता । । सिरिवच्छीवो तथा सुद्धो गोपालः । सिंगेरिवम्मं वल्मीकः ।
। सीब सिक्थम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org