________________
२४०
देसीसहसंगहे
[सीसय
यथासिंगेरिवम्ममुह ! सिरिवच्छीवय! सुद्धपुत्त ! एयाए । सीययमउअंगीए सिहरिल्लपियाए सिहरिणि देसु ॥५९५॥ (७३९) पवर-सिरक्क-झडीसुं सीसय-सीसक्क-सीइयाओ य । सीउग्गयं मुजाए, सीहलयं धृवजंतम्मि ७४०॥ सीसयं प्रवरम् ।
सीउग्गयं सुजातम् । सीसक्कं शिरस्कम्-शिरस्त्राणम् इत्यर्थः । सीहल वस्त्रादिधूपयन्त्रम् । सीइया झडी-निरन्तरवृष्टिः इत्यर्थः ।
अत्र-सीसइ कथयति इति धात्वादेशेषु उक्त इति न उक्तः । उअ सीउग्गय ! तुह सरसीइयरइयविवराई वेरीणं । रणसिरिसीहलयाई व सीसय-सीसक-सीसाइं ॥५९६॥ (७४०) सीमंतयं च भणियं सीमंतालंकरणभेए।
सोलुट्टयं च तउसे, करवंदीए य सीहनही ॥७४१॥ सीमंतयं सीमन्ते भूषणभेदः। सीहनही करमन्दिका । सीलट्टयं-कप्रत्ययाभावे-सीलुढें त्रपुसम्। “तत्कुसुम्" इति अन्ये ।
सीलुट्टय-सीहनहीफलवणि ! मुणेसि किंण अप्पाणं । जं आसत्तो तीए मणिमयसीमंतयं पि मै णेसि ॥५९७॥ (७४१) सीरोवहासिया लज्जाए, उक्का सुली, सुई बुद्धी।
सुहरा चडयाभेए, मुढिओ संते, सुहे सुहेल्ली अ॥७४२॥ सीरोवहासिया लज्जा।
सुहरा चटकाभेदः-यस्याः अधोमुखं सुली उल्का ।
नीडं भवति । सु बुद्धिः
सुढिओ श्रान्तः । सुहेल्ली सुखम् ।
"सुहल्ली" इति अन्ये। १ मण्णेसि मु. पाठः । 'मऽण्णेसि' इति योग्यम् ।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org